"रामायणम्/युद्धकाण्डम्/सर्गः ३५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
पङ्क्तिः १३६: पङ्क्तिः १३६:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४९, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥६-३५॥

तेन शन्ख विमिश्रेण भेरी शब्देन राघवः ।
उपयतो महा बाहू रामह् पर पुरम् जयः ॥६-३५-१॥

तम् निनादम् निशम्य अथ रावणो राक्षस ईश्वरः ।
मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥६-३५-२॥

अथ तान् सचिवाम्स् तत्र सर्वान् आभाष्य रावणः ।
सभाम् सम्नादयन् सर्वाम् इत्य् उवाच महा बलः ॥६-३५-३॥

जगत्पम्तापनः क्रूरोगर्हयन् राक्षसेश्वरः ।
तरणम् सागरस्य अपि विक्रमम् बल सम्चयम् ॥६-३५-४॥

यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् ।
भवतश्चाप्यहम् वेद्मि युद्धे सत्यपराक्रमान् ॥६-३५-५॥

तूष्णीकानीक्षतोन्योन्यम् विदित्वाम् रामविक्रमम् ।
ततस् तु सुमहा प्राज्नो माल्यवान् नाम राक्षसः ॥६-३५-६॥

रावणस्य वचः श्रुत्वा मातुः पैतामहो अब्रवीत् ।
विद्यास्वभिविनीतो यो राजा राजन् नय अनुगः ॥६-३५-७॥

स शास्ति चिरम् ऐश्वर्यम् अरीम्श्च कुरुते वशे ।
सम्दधानो हि कालेन विगृह्णम्सः चारिभिः सह ॥६-३५-८॥

स्व पक्ष वर्धनम् कुर्वन् महद् ऐश्वर्यम् अश्नुते ॥
हीयमानेन कर्तव्यो राज्ना सम्धिः समेन च ॥६-३५-९॥

न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् ।
तन्मह्यम् रोचते सम्धिः सह रामेण रावण ॥६-३५-१०॥

यद् अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।
तस्य देव ऋषयः सर्वे गन्धर्वासः च जय एषिणः ॥६-३५-११॥

विरोधम् मा गमस् तेन सम्धिस् ते तेन रोचताम् ।
असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः ॥६-३५-१२॥

सुराणाम् असुराणाम् च धर्म अधर्मौ तद् आश्रयौ ।
धर्मो हि श्रूयते पक्षः सुराणाम् च महात्मनाम् ॥६-३५-१३॥

अधर्मो रक्षसाम् पक्षोह्य असुराणाम् च रावण ।
धर्मो वै ग्रसते अधर्मम् ततः कृतम् अभूद् युगम् ॥६-३५-१४॥

अधर्मो ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते ।
तत् त्वया चरता लोकान् धर्मो विनिहतो महान् ॥६-३५-१५॥

अधर्मः प्रगृहीतसः च तेन अस्मद् बलिनः परे ।
स प्रमादाद् विवृद्धस् ते अधर्मो अहिर् ग्रसते हि नः ॥६-३५-१६॥

विवर्धयति पक्षम् च सुराणाम् सुर भावनः ।
विषयेषु प्रसक्तेन यत् किम्चित् कारिणा त्वया ॥६-३५-१७॥

Rषीणाम् अग्नि कल्पानाम् उद्वेगो जनितो महान् ।
तेषाम् प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥६-३५-१८॥

तपसा भावित आत्मानो धर्मस्य अनुग्रहे रताः ।
मुख्यैर् यज्नैर् यजन्त्य् एते नित्यम् तैस् तैर् द्विजातयः ॥६-३५-१९॥

जुह्वत्य् अग्नीम्सः च विधिवद् वेदाम्सः च उच्चैर् अधीयते ।
अभिभूय च रक्षाम्सि ब्रह्म घोषान् उदैरयन् ॥६-३५-२०॥

दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इव उष्णगे ।
ऋषीणाम् अग्नि कल्पानाम् अग्नि होत्र समुत्थितः ॥६-३५-२१॥

आदत्ते रक्षसाम् तेजो धूमो व्याप्य दिशो दश ।
तेषु तेषु च देशेषु पुण्येषु च दृढ व्रतैः ॥६-३५-२२॥

चर्यमाणम् तपस् तीव्रम् सम्तापयति राक्षसान् ।
देवदानवयक्षेभो गृहीतश्च वरस्त्वया ॥६-३५-२३॥

मनुष्या वानरा  ऋक्षा गोलाङ्गूला महाबलाः ।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥६-३५-२४॥

उत्पातान् विविधान् दृष्ट्वा घोरान् बहु विधाम्स् तथा ।
विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥६-३५-२५॥

खराभिस् तनिता घोरा मेघाह् प्रतिभयम् करः ।
शोणितेन अभिवर्षन्ति लन्काम् उष्णेन सर्वतः ॥६-३५-२६॥

रुदताम् वाहनानाम् च प्रपतन्त्य् अस्र बिन्दवः ।
ध्वजा ध्वस्ता विवर्णासः च न प्रभान्ति यथा पुरम् ॥६-३५-२७॥

व्याला गोमायवो ग्R^ इध्रा वाशन्ति च सुभैरवम् ।
प्रविश्य लन्काम् अनिशम् समवायाम्सः च कुर्वते ॥६-३५-२८॥

कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥६-३५-२९॥

गृहाणाम् बलि कर्माणि श्वानः पर्युपभुन्जते ।
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥६-३५-३०॥

मार्जारा द्वीपिभिः सार्धम् सूकराः शुनकैः सह ।
किम्नरा राक्षसैसः च अपि समेयुर् मानुषैः सह ॥६-३५-३१॥

पाण्डुरा रक्त पादासः च विहगाः काल चोदिताः ।
राक्षसानाम् विनाशाय कपोता विचरन्ति च ॥६-३५-३२॥

वीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ।
पतन्ति ग्रथितासः च अपि निर्जिताः कलह एषिणः ॥६-३५-३३॥

पक्षिणश्च मृगाः सर्वे प्रत्यादित्यम् रुदन्ति ते ।
करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥६-३५-३४॥

कालो गृहाणि सर्वेषाम् काले काले अन्ववेक्षते ।
एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च ॥६-३५-३५॥

विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् ।
न हि मानुष मात्रो असौ राघवो दृढ विक्रमः ॥६-३५-३६॥

येन बद्धः समुद्रस्य स सेतुः परम अद्भुतः ।
कुरुष्व नर राजेन सम्धिम् रामेण रावण ॥६-३५-३७॥

ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ।
इदम् वचस् तत्र निगद्य माल्यवन् ।
परीक्ष्य रक्षो अधिपतेर् मनः पुनः ।
अनुत्तमेषु उत्तम पौरुषो बली ।
बभूव तूष्णीम् समवेक्ष्य रावणम् ॥६-३५-३८॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥६-३५॥

संबंधित कड़ियाँ

बाहरी कडियाँ