"रामायणम्/युद्धकाण्डम्/सर्गः ३३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
पङ्क्तिः १३१: पङ्क्तिः १३१:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४९, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥६-३३॥

सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी ।
आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ।। ६-३३-१

मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् ।
आश्वासयामास तदा सरमा मृदुभाषिणी ।। ६-३३-२

सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया ।
रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढ व्रता ।। ६-३३-३

सा ददर्श सखीम् सीताम् सरमा नष्ट चेतनाम् ।
उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ।। ६-३३-४

ताम् समाश्वासयाम् आस सखी स्नेहेन सुव्रता ।
उक्ता यद् रावणेन त्वम् प्रत्युक्तम् च स्वयम् त्वया ।। ६-३३-५

उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया ।
सखी स्नेहेन तद् भीरु मया सर्वम् प्रतिश्रुतम् ।। ६-३३-६
लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् ।
तव हेतोर् विशाल अक्षि न हि मे जीवितम् प्रियम् ।। ६-३३-७

स सम्भ्रान्तश च निष्क्रान्तो यत् कृते राक्षस अधिपः ।
तच् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ।। ६-३३-८

न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित आत्मनः ।
वधश्च पुरुष व्याघ्रे तस्मिन्न् एव उपपद्यते ।। ६-३३-९

न च एव वानरा हन्तुम् शक्याः पादप योधिनः ।
सुरा देव ऋषभेण इव रामेण हि सुरक्षिताः ।। ६-३३-१०

दीर्घ वृत्त भुजह् श्रीमान् महा उरस्कह् प्रतापवान् ।
धन्वी सम्हनन उपेतो धर्म आत्मा भुवि विश्रुतः ।। ६-३३-११
विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च ।
लक्ष्मणेन सह भ्रात्रा कुशली नय शास्त्रवित् ।। ६-३३-१२
हन्ता पर बल ओघानाम् अचिन्त्य बल पौरुषः ।
न हतो राघवः श्रीमान् सीते शत्रु निबर्हणः ।। १३

अयुक्त बुद्धि कृत्येन सर्व भूत विरोधिना ।
इयम् प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।। ६-३३-१४

शोकस् ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् ।
ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति करम् शृणु ।। ६-३३-१५

उत्तीर्य सागरम् रामः सह वानर सेनया ।
सम्निविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ।। ६-३३-१६

दृष्टो मे परिपूर्ण अर्थः काकुत्स्थः सह लक्ष्मणः ।
सहितैः सागर अन्तस्थैर् बलैस् तिष्ठति रक्षितः ।। ६-३३-१७

अनेन प्रेषिता ये च राक्षसा लघु विक्रमः ।
राघवस् तीर्णैत्य् एवम् प्रवृत्तिस् तैर् इह आहृता ।। ६-३३-१८

स ताम् श्रुत्वा विशाल अक्षि प्रवृत्तिम् राक्षस अधिपः ।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।। ६-३३-१९

इति ब्रुवाणा सरमा राक्षसी सीतया सह ।
सर्व उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ।। ६-३३-२०

दण्ड निर्घात वादिन्याः श्रुत्वा भेर्या महा स्वनम् ।
उवाच सरमा सीताम् इदम् मधुर भाषिणी ।। ६-३३-२१

सम्नाह जननी ह्य् एषा भैरवा भीरु भेरिका ।
भेरी नादम् च गम्भीरम् शृणु तोयद निस्वनम् ।। ६-३३-२२

कल्प्यन्ते मत्त मातम्गा युज्यन्ते रथ वाजिनः ।
तत्र तत्र च सम्नद्धाः सम्पतन्ति पदातयः ।। ६-३३-२३

तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः ।
आपूर्यन्ते राज मार्गाः सैन्यैर् अद्भुत दर्शनैः ।। ६-३३-२४
वेगवद्भिर् नदद्भिश्च तोय ओघैर् इव सागरः ।

शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ।। ६-३३-२५
रथ वाजि गजानाम् च भूषितानाम् च रक्षसाम् ।
सम्भ्रमो रक्षसामेष हृषितानाम् तरस्विनाम् ।। ६-३३-२६
प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् ।
वनम् निर्दहतो धर्मे यथा रूपम् विभावसोः ।। ६-३३-२७

घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् ।
हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् यथा ।। ६-३३-२८
उद्यत आयुध हस्तानाम् राक्षस इन्द्र अनुयायिनाम् ।
सम्भ्रमो रक्षसाम् एष तुमुलो लोम हर्षणः ।। ६-३३-२९

श्रीस् त्वाम् भजति शोकघ्नी रक्षसाम् भयम् आगतम् ।
रामात् कमल पत्र अक्षि दैत्यानाम् इव वासवात् ।। ६-३३-३०
अवजित्य जित क्रोधस् तम् अचिन्त्य पराक्रमः ।
रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ।। ६-३३-३१

विक्रमिष्यति रक्षह्सु भर्ता ते सह लक्ष्मणः ।
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ६-३३-३२

आगतस्य हि रामस्य क्षिप्रम् अन्क गताम् सतीम् ।
अहम् द्रक्ष्यामि सिद्ध अर्थाम् त्वाम् शत्रौ विनिपातिते ।। ६-३३-३३

अश्रूण्य् आनन्दजानि त्वम् वर्तयिष्यसि शोभने ।
समागम्य परिष्वक्ता तस्य उरसि महा उरसः ।। ६-३३-३४

अचिरान् मोक्ष्यते सीते देवि ते जघनम् गताम् ।
धृताम् एताम् बहून् मासान् वेणीम् रामो महा बलः ।। ६-३३-३५

तस्य दृष्ट्वा मुखम् देवि पूर्ण चन्द्रम् इव उदितम् ।
मोक्ष्यसे शोकजम् वारि निर्मोकम् इव पन्नगी ।। ६-३३-३६

रावणम् समरे हत्वा नचिराद् एव मैथिलि ।
त्वया समग्रम् प्रियया सुख अर्हो लप्स्यते सुखम् ।। ६-३३-३७

समागता त्वम् रामेण मोदिष्यसि महात्मना ।
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ।। ६-३३-३८

गिरि वरम् अभितो अनुवर्तमानो ।
हय इव मण्डलम् आशु यः करोति ।
तम् इह शरणम् अभ्युपेहि देवि
दिवस करम् प्रभवो ह्ययम् प्रजानाम् ६-३३-३९

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥६-३३॥

संबंधित कड़ियाँ

बाहरी कडियाँ