"रामायणम्/युद्धकाण्डम्/सर्गः ३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
पङ्क्तिः १५१: पङ्क्तिः १५१:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४८, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वात्रिंशः सर्गः ॥६-३२॥

सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् | |
सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता || ६-३२-१
नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् |
केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् || ६-३२-२
एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता |
विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा || ६-३२-३

सकामा भव कैकेयि हतो अयम् कुल नन्दनः |
कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया || ६-३२-४

आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् |
यन्मया चीर वसनस् तया प्रस्थापितो वनम् || ६-३२-५

एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी |
जगाम जगतीम् बाला चिन्ना तु कदली यथा || ६-३२-६

सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् |
तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा || ६-३२-७

हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता |
इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता || ६-३२-८

प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते |
सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः || ६-३२-९

दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे |
यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः || ६-३२-१०

सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव |
वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता || ६-३२-११

उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम |
अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव || ६-३२-१२

अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव |
पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् || ६-३२-१३

अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् |
व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने || ६-३२-१४

तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया |
काल रात्र्या मया आच्चिद्य हृतः कमल लोचन || ६-३२-१५

उपशेषे महा बाहो माम् विहाय तपस्विनीम् |
प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ || ६-३२-१६

अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव |
इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् || ६-३२-१७

पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ |
पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः || ६-३२-१८

दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् |
पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे || ६-३२-१९

किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे |
बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् || ६-३२-२०

संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया |
स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् || ६-३२-२१

कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर |
अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् || ६-३२-२२

कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु |
क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते || ६-३२-२३

अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः |
अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे || ६-३२-२४

प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् |
परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा || ६-३२-२५

स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते |
तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् || ६-३२-२६

सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् |
हृदयेन विदीर्णेन न भविष्यति राघव || ६-३२-२७

मम हेतोरनार्याया अवघः पार्थिवात्मजः |
रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः || ६-३२-२८

अहम् दाशरथेनोढा मोहात्स्वकुपांसनी |
आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत || ६-३२-२९

मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् |
याहमद्येह शोचामि भार्या सर्वातिथेरपि || ६-३२-३०

साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः |
समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् || ६-३२-३१

शिरसा मे शिरसः च अस्य कायम् कायेन योजय |
रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः || ६-३२-३२

इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा |
भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा || ६-३२-३३

एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः |
अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः || ६-३२-३४

विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च |
न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् || ६-३२-३५

अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः |
तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो || ६-३२-३६

मानमस्ति महारा ज राजभावात् क्षमान्वित |
किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु || ६-३२-३७

एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् |
अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ || ६-३२-३८

स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः |
सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् || ६-३२-३९

अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् |
जगाम रावणस्य एव निर्याण समनन्तरम् || ६-३२-४०

राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः |
समर्थयाम् आस तदा राम कार्य विनिश्चयम् || ६-३२-४१

अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः |
अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः || ६-३२-४२

शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे |
समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् || ६-३२-४३

ततस् तथा इति प्रतिगृह्य तद् वचो |
स्तदैव दूताः सहसा महाद्बलम् |
समानयंसः चैव समागतम् च ते |
न्यवेदयन् भर्तरि युद्ध कान्क्षिणि || ६-३२-४४

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वात्रिंशः सर्गः ॥६-३२॥

संबंधित कड़ियाँ

बाहरी कडियाँ