"रामायणम्/युद्धकाण्डम्/सर्गः ३१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
पङ्क्तिः १५८: पङ्क्तिः १५८:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४८, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकत्रिंशः सर्गः ॥६-३१॥

ततस्तमक्षोभ्यबलम् लङ्कायां नृपतेश्चराः ।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥६-३१-१॥

चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।
जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ॥६-३१-२॥

मन्त्रिणः शीघ्रमायान्तु सर्वे वै सु समाहिताः ।
अयम् नो मन्त्रकालो हि सम्प्रास्त इति राक्षसाः ॥६-३१-३॥

तस्य तच्चासनम् श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् ।
ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥६-३१-४॥

मन्त्रयित्वा तु दुर्धर्षः क्षमं यत्तदन्न्तरम् ।
विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥६-३१-५॥

ततो राक्षसमादाय विद्युज्जिह्वम् महाबलम् ।
मायाविदम् महामायः प्रविशद्यत्र मैथिली ॥६-३१-६॥

विद्युज्जिह्वम् च मायाज्ञ्मब्रवीद्राक्षसाधिपः ।
मोहयिष्यावहे सीताम् मायया जनकात्मजाम् ॥६-३१-७॥

शिरो मायामयम् गृह्य राघवस्य विशाचर ।
मां त्वं समुपतिष्ठस्व महच्च सशरम् धनुः ॥६-३१-८॥

एवमुक्त स्तथेत्याह विद्युज्जिह्वो निशाचतः ।
दर्शयामास ताम् मायाम् सुप्रयुक्ताम् स रावणे ॥६-३१-९॥

तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ।
अशोकवनिकायाम् च सीतादर्शनलालसः ॥६-३१-१०॥

नैरृतानामधिपतिः सम्विवेश महाबलः ।
ततो दीनामदैन्यार्हाम् ददर्श धनदामजः ॥६-३१-११॥

अधोमुखीं शोकपरामुपविष्टाम् महीतले ।
भर्तारमेव ध्यायन्तीमशोकवनिकाम् गताम् ॥६-३१-१२॥

उपास्यमानाम् घोराभी राक्षसीभिरदूरतः ।
उपसृत्य ततः सीताम् प्रहर्षं नाम कीर्तयन् ॥६-३१-१३॥

इदम् च वचनम् धृष्टमुवाच जनकात्मजाम् ।
सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥६-३१-१४॥

खरहन्ता स ते भर्ता राघवः समरे हतः ।
चिन्नम् ते सर्वथा मूलम् दर्पश्च विहतो मया ॥६-३१-१५॥

व्यसनेनात्मनः सीते मम भार्या भविष्यसि ।
विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥६-३१-१६॥

भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ।
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ॥६-३१-१७॥

सृणु भर्तृनधम् सीते घोरं वृत्रवधं यथा ।
समायातः समुद्रान्तं हन्तुं मां किल राघवः ॥६-३१-१८॥

वानरेन्द्रप्रणीतेन बलेव महता वृतः ।
सम्निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥६-३१-१९॥

बलेन महता रामो व्रजत्यस्तम् दिवाकरे ।
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितम् बलम् ॥६-३१-२०॥

सुखसुप्तं समासाद्य चरितम् प्रथमं चरैः ।
तत्प्रहस्तप्रणीतेन बलेन महता मम ॥६-३१-२१॥

बलमस्य हतम् रात्रौ यत्र रामः सलक्ष्मणः ।
पट्टिशान् परिघांश्चक्रानृष्टीर्दण्डान्महायुधान् ॥६-३१-२२॥

बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ।
यष्टीश्च तोमरान् प्रासाम्श्चक्राणि मुसलानि च ॥६-३१-२३॥

उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ।
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥६-३१-२४॥

असक्तम् कृतहस्तेन शिरश्छिन्नं महासिना ।
विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥६-३१-२५॥

दिशम् प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह ।
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ॥६-३१-२६॥

निरस्तहनुकः श्रेते हनुमान् राक्षसैःर्हतः ।
जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥६-३१-२७॥

पट्टिशैर्बहुभिश्छन्नो विकृत्तः सादपो यथा ।
मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ ॥६-३१-२८॥

निःश्वसन्तौ रुदन्तौ च रुधिरेण परीवृतौ ।
असिना व्यायतौ चिन्नौ मध्ये ह्यरिनिषूदनौ ॥६-३१-२९॥

अनुष्वनति मेदिन्याम् पनसः यथा ॥६-३१-३०॥

वाराचैर्बहुभिश्छन्नः श्रेते दर्याम् दरीमुखः ।
कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥६-३१-३१॥

अङ्गदो बहुभिश्छ्न्नः शरैरासाद्य राक्षसैः ।
परितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥६-३१-३२॥

हरयो मथिता वागैरथ जालैस्तथापरे ।
शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥६-३१-३३॥

प्रसृताश्च परे त्रस्ताः हन्यमाना जघन्यतः ।
अनुद्रुतास्तु रक्षोBहिः सिम्हैरिव महाद्विपाः ॥६-३१-३४॥

सागरे पतिताः केचित्केचिद्गगनमाश्रिताः ।
ऋक्षा वृक्षामपारूढा वानरैर्व्यतिमिश्रिताः ॥६-३१-३५॥

सागरस्य च तीरेषु शैलेषु च वनेषु च ।
पिङ्गलास्ते विरूपाक्षे राक्षसैर्बहवो हताः ॥६-३१-३६॥

एवम् तव हतो भर्ता ससैन्यो मम सेवया ।
क्षतजार्द्रं रजोध्वस्तमिदं चाप्याहृतम् शिरः ॥६-३१-३७॥

ततः परमदुर्धर्षो रावणो राक्षसेश्वरः ।
सीतायामुपशृण्वत्यां राक्षसीमिद मब्रवीत् ॥६-३१-३८॥

राक्षसम् क्रूरकर्माणम् विद्युज्जिह्वम् समानय ।
येन तद्रघनशिरः सङ्ग्रमात्स्वयमाहृतम् ॥६-३१-३९॥

विद्युज्जिह्व स्तदा गृह्य शिरस्तत्सशरासनम् ।
प्रणामम् शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥६-३१-४०॥

तमब्रवीत्ततो राजा रावणो राक्षसम् स्थितम् ।
विद्युज्जिह्वम् महाजिह्वम् समीपपरिवर्तिनम् ॥६-३१-४१॥

अग्रतः कुरु सीतायाः श्रीघ्रं दाशरथेः शिरः ।
अवस्थां पशिचमां भर्तुः कृपणा साधु पश्यतु ॥६-३१-४२॥

एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।
उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥६-३१-४३॥

रावणश्चापि चिक्षेप भास्वरम् कार्मुकम् महत् ।
त्रिषु लोकेषु विख्यातम् रामस्यैतदिति ब्रुवन् ॥६-३१-४४॥

इदम् तत्तव रामस्य कार्मुकं ज्यासमाव्R६इतम् ।
इह प्रहस्तेवानीतम् तम् हत्वा निशि मानुषम् ॥६-३१-४५॥

स विद्युजिह्वेन सहैव तच्छिरो ।
धमश्च भूमौ विनिकीर्य रावणः ।
विदेहराजस्य सुताम् यशस्विनीं ।
ततोऽब्रवीत्ताम् भव मे वशामुगा ॥६-३१-४६॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥६-३१॥

संबंधित कड़ियाँ

बाहरी कडियाँ