"रामायणम्/युद्धकाण्डम्/सर्गः ३०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
पङ्क्तिः १२४: पङ्क्तिः १२४:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४८, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिंशः सर्गः ॥६-३०॥

ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः ।
सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥

चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।
जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥

अयथावच् च ते वर्णो दीनः च असि निशा चर ।
न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥

इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् ।
तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥

न ते चारयितुम् शक्या राजन् वानर पुम्गवाः ।
विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥

न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते ।
सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥

प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते ।
बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥

जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् ।
परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥

परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् ।
रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥

हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः ।
राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥

एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् ।
द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥

गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः ।
माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥

पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु ।
सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥

मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः ।
शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥

यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः ।
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥

एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् ।
चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥

कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः ।
कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥

तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् ।
अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥

अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः ।
इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥

अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः ।
गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥

गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः ।
कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥

सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् ।
सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥

सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः ।
मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥

पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् ।
अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥

नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा ।
मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥

पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः ।
गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥

दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् ।
श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥

पुत्रो दशरथस्येष सिम्हसम्हननो युवा ।
दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥

नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥

वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।
जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥

लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः ।
यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥

श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ ।
वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥

विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः ।
विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥

राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः ।
परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥

इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् ।
सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रिंशः सर्गः ॥६-३०॥

संबंधित कड़ियाँ

बाहरी कडियाँ