"रामायणम्/युद्धकाण्डम्/सर्गः २६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
पङ्क्तिः १६४: पङ्क्तिः १६४:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४७, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशः सर्गः ॥६-२६॥

तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।
निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥

यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥

त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।
प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥

को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।
इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥

आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।
बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥

ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।
पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥

ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।
तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥

आलोक्य रावणो राजा परिपप्रच्च सारणम् ।
एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥

के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।
केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥

सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।
सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥

आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।
एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥

यूथपानाम् सहस्राणाम् शतेन परिवारितः ।
यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥

लंका प्रवेपते सर्वा सशैल वन कानना ।
सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥

बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।
बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥

लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।
गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥

स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।
यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥

एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।
यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥

वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥

एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।
हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥

बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।
परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥

अनुवालिसुतस्यापि बलेन महता वृतः ।
वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥

ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।
उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥

एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।
अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥

य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥

श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।
बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥

तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।
विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥

यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।
नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥

तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।
यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥

यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥

अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥

यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।
निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥

विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।
राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥

शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।
यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥

परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।
यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥

न च सम्विजते मृत्योर् न च यूथाद् विधावति ।
प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥

पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।
महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥

राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।
एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥

राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।
यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥

मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।
भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥

घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।
एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥

युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।
एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥

यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।
यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥

स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।
एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥

पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।
षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥

त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥

यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।
अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥

गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।
एनम् शत सहस्राणि सप्ततिः पर्युपासते ।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥

एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।
यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षड्विंशः सर्गः ॥६-२६॥

संबंधित कड़ियाँ

बाहरी कडियाँ