"रामायणम्/युद्धकाण्डम्/सर्गः ३९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
वाल्मीकिरामायणम्, removed: {{Ramayana|युद्धकाण्ड}} using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
पङ्क्तिः १००: पङ्क्तिः १००:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४६, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥६-३९॥

ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः ।
लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ।। ६-३९-१

सम सौम्यानि रम्याणि विशालान्य् आयतानि च ।
दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ।। ६-३९-२

चम्पक अशोक पुम्नाग साल ताल समाकुला ।
तमाल वन संचन्ना नाग माला समावृता ।। ६-३९-३
हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः ।
तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ।। ६-३९-४
शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः ।
लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ।। ६-३९-५
विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः ।
शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ।। ६-३९-६

गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ।। ६-३९-७

तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् ।
वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ।। ६-३९-८

नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः ।
रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ।। ६-३९-९

नित्य मत्त विहम्गानि भ्रमर आचरितानि च ।
कोकिल आकुल षण्डानि विहग अभिरुतानि च ।। ६-३९-१०
भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च ।
कोणालक विघुष्टानि सारस अभिरुतानि च ।। ६-३९-११
विविशुस् ते ततस् तानि वनान्य् उपवनानि च ।
हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ।। ६-३९-१२

तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् ।
पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ।। ६-३९-१३

अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः ।
सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ।। ६-३९-१४

वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् ।
कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ।। ६-३९-१५

कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् ।
अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ।। ६-३९-१६

ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः ।
तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ।। ६-३९-१७

शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् ।
समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ।। ६-३९-१८
शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् ।
श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ।। ६-३९-१९
मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः ।

निविष्टा तत्र शिखरे लन्का रावण पालिता ।। ६-३९-२०
दशयोजनविस्तीर्णा विंशद्योजनमायता ।

सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः ।
कान्चनेन च सालेन राजतेन च शोभिता ।। ६-३९-२१

प्रासादैश् च विमानैश् च लन्का परम भूषिता ।
घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ।। ६-३९-२२

तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः ।
कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ।। ६-३९-२३
चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् ।
शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ।। ६-३९-२४

मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् ।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ।। ६-३९-२५
नानाविहगसम्घष्टाम् नानामृगनिषेविताम् ।
नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् ।। ६-३९-२६
ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः ।
रावणस्य पुरीम् रामो ददर्श सह वानरैः ।। ६-३९-२७

ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८

ताम् रत्न पूर्णाम् बहु सम्विधानाम् ।
प्रासाद मालाभिर् अलम्कृताम् च ।
पुरीम् महा यन्त्र कवाट मुख्याम् ।
ददर्श रामो महता बलेन ।। ६-३९-२९

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥६-३९॥

संबंधित कड़ियाँ

बाहरी कडियाँ