"रामायणम्/युद्धकाण्डम्/सर्गः ३६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
वाल्मीकिरामायणम्, removed: {{Ramayana|युद्धकाण्ड}} using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
पङ्क्तिः ८७: पङ्क्तिः ८७:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४५, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥

तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः ।
न मर्षयति दुष्ट अत्मा कालस्य वzअम् आगतः ॥६-३६-१॥

स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः ।
अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥

हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते ।
पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥

मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् ।
समर्थम् मन्यसे केन त्यक्तम् पित्रा वन आलयम् ॥६-३६-४॥

रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् ।
हीनम् माम् मन्यसे केन;अहीनम् सर्व विक्रमैः ॥६-३६-५॥

वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः ।
त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥

प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति ।
पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥

आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् ।
किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥

वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् ।
पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥

द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे ।
स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥

द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् ।
एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥

यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया ।
रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥

स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया ।
प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥

एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् ।
व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥६-३६-१४॥

जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् ।
माल्यवान् अभ्यनुज्नातो जगाम स्वम् निवेzअनम् ॥६-३६-१५॥

रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च ।
लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥

व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् ।
दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥

पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा ।
व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥

उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ ।
स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥

राक्षसम् तु विरूप अक्षम् महा वीर्य पराक्रमम् ।
मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥

एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः ।
मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥

विसर्जयाम् आस ततह् स मन्त्रिणो ।
विधानम् आज्नाप्य पुरस्य पुष्कलम् ।
जय आzइषा मन्त्र गणेन पूजितो ।
विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥

संबंधित कड़ियाँ

बाहरी कडियाँ