"रामायणम्/युद्धकाण्डम्/सर्गः ३४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
वाल्मीकिरामायणम्, removed: {{Ramayana|युद्धकाण्ड}} using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
पङ्क्तिः १०६: पङ्क्तिः १०६:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४५, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥६-३४॥

अथ ताम् जात सम्तापाम् तेन वाक्येन मोदिताम् ।
सरमा ह्लादयाम् आस महीं दग्धामिवाम्भसा ॥६-३४-१॥

ततस् तस्या हितम् सख्याश् चिकीर्षन्ती सखी वचः ।
उवाच काले कालज्ना स्मित पूर्व अभिभाषिणी ॥६-३४-२॥

उत्सहेयम् अहम् गत्वा त्वद् वाक्यम् असित ईक्षणे ।
निवेद्य कुशलम् रामे प्रतिच्चन्ना निवर्तितुम् ॥६-३४-३॥

न हि मे क्रममाणाया निरालम्बे विहायसि ।
समर्थो गतिम् अन्वेतुम् पवनो गरुडो अपि वा ॥६-३४-४॥

एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् ।
मधुरम् श्लक्ष्णया वाचा पूर्व शोक अभिपन्नया ॥६-३४-५॥

समर्था गगनम् गन्तुम् अपि वा त्वम् रसा तलम् ।
अवगच्चाम्य् अकर्तव्यम् कर्तव्यम् ते मद् अन्तरे ॥६-३४-६॥

मत् प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव ।
ज्नातुम् इच्चामि तम् गत्वा किम् करोति इति रावणः ॥६-३४-७॥

स हि माया बलः क्रूरो रावणः शत्रु रावणः ।
माम् मोहयति दुष्ट आत्मा पीत मात्रा इव वारुणी ॥६-३४-८॥

तर्जापयति माम् नित्यम् भर्त्सापयति च असक्र्त् ।
राक्षसीभिः सुघोराभिर् या माम् रक्षन्ति नित्यशः ॥६-३४-९॥

उद्विग्ना शन्किता च अस्मि न च स्वस्थम् मनो मम ।
तद् भयाच् च अहम् उद्विग्ना;अशोक वनिकाम् गताः ॥६-३४-१०॥

यदि नाम कथा तस्य निश्चितम् वा अपि यद् भवेत् ।
निवेदयेथाः सर्वम् तत् परो मे स्याद् अनुग्रहः ॥६-३४-११॥

साप्येवम् ब्रुवतीम् सीताम् सरमा वल्गु भाषिणी ।
उवाच वचनम् तस्याः स्पृशन्ती बाष्प विक्लवम् ॥६-३४-१२॥

एष ते यद्य् अभिप्रायस् तस्माद् गच्चामि जानकि ।
गृह्य शत्रोर् अभिप्रायम् उपाव्र्त्ताम् च पश्य माम् ॥६-३४-१३॥

एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः ।
शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥

सा श्रुत्वा निश्चयम् तस्य निश्चयज्ना दुरात्मनः ।
पुनर् एव अगमत् क्षिप्रम् अशोक वनिकाम् तदा ॥६-३४-१५॥

सा प्रविष्टा पुनस् तत्र ददर्श जनक आत्मजाम् ।
प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट पद्माम् इव श्रियम् ॥६-३४-१६॥

ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु भाषिणीम् ।
परिष्वज्य च सुस्निग्धम् ददौ च स्वयम् आसनम् ॥६-३४-१७॥

इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः ।
क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः ॥६-३४-१८॥

एवम् उक्ता तु सरमा सीतया वेपमानया ।
कथितम् सर्वम् आचष्त रावणस्य समन्त्रिणः ॥६-३४-१९॥

जनन्या राक्षस इन्द्रो वै त्वन् मोक्ष अर्थम् बृहद् वचः ।
अविद्धेन च वैदेहि मन्त्रि वृद्धेन बोधितः ॥६-३४-२०॥

दीयताम् अभिसत्क्र्त्य मनुज इन्द्राय मैथिली ।
निदर्शनम् ते पर्याप्तम् जन स्थाने यद् अद्भुतम् ॥६-३४-२१॥

लन्घनम् च समुद्रस्य दर्शनम् च हनूमतः ।
वधम् च रक्षसाम् युद्धे कः कुर्यान् मानुषो भुवि ॥६-३४-२२॥

एवम् स मन्त्रि वृद्धैश्च मात्रा च बहु भाषितः ।
न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थ परो यथा ॥६-३४-२३॥

न उत्सहत्य् अम्र्तो मोक्तुम् युद्धे त्वाम् इति मैथिलि ।
सामात्यस्य नृशम्सस्य निश्चयो ह्य् एष वर्तते ॥६-३४-२४॥

तद् एषा सुस्थिरा बुद्धिर्मृत्यु लोभाद् उपस्थिता ।
भयान् न शक्तस् त्वाम् मोक्तुम् अनिरस्तस् तु सम्युगे ॥६-३४-२५॥

राक्षसानाम् च सर्वेषाम् आत्मनश् च वधेन हि ।
निहत्य रावणम् सम्ख्ये सर्वथा निशितैः शरैः ॥६-३४-२६॥

प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असित ईक्षणे ।
एतस्मिन्न् अन्तरे शब्दो भेरी शन्ख समाकुलः ॥६-३४-२७॥

श्रुतो वै सर्व सैन्यानाम् कम्पयन् धरणी तलम् ।
श्रुत्वा तु तम् वानर सैन्य शब्दम् ।
लन्का गता राक्षस राज भ्र्त्याः ।
नष्ट ओजसो दैन्य परीत चेष्टाः ।
श्रेयो न पश्यन्ति न्र्पस्य दोषैः ॥६-३४-२८॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥६-३४॥

संबंधित कड़ियाँ

बाहरी कडियाँ