"रामायणम्/युद्धकाण्डम्/सर्गः १४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
पङ्क्तिः १३०: पङ्क्तिः १३०:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४३, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्दशः सर्गः ॥६-१४॥

निशाचरेन्द्रस्य निशम्य वाक्यम् ।
स कुम्भकर्णस्य च गर्जितानि ।
विभीषणो राक्षसराजमुख्य ।
मुवाच वाक्यम् हितम्र्थयुक्तम् ॥६-१४-१॥

वृतो हि बाह्वन्तरभोगराशि ।
श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः ।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः ।
सीतामहाहिस्तव केन राजन् ॥६-१४-२॥

यावन्न लङ्का समभिद्रवन्ति ।
वलीमुखाः पर्वतकूटमात्राः ।
दम्ष्ट्रयुधाश्चैव नखायुधाश्च ।
प्रदीयताम् दाशरथाय मैथिली ॥६-१४-३॥

यावन्न गृह्णन्ति शिराम्सि बाणा ।
रामेरिता राक्षसपुङ्गवानाम् ।
वज्रोपमा वायुसमानवेगाः ।
प्रदीयताम् दाशरथाय मैथिली ॥६-१४-४॥

न कुम्भकर्णेन्द्रजितौ च राजम् ।
स्तथा महापार्श्वमहोदरौ वा ।
निकुम्भकुम्भौ च तथातिकायः ।
स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥

जीवम्स्तु रामस्य न मोक्स्यसे त्वम् ।
गुप्तः सवित्राप्यथवा मरुद्भिः ।
न वासवस्याङ्कगतो न मृत्यो ।
र्नभो न पातालमनुप्रविष्टः ॥६-१४-६॥

निशम्य वाक्यम् तु विभीषणस्य ।
ततः प्रहस्तो वचनम् बभाषे ।
न नो भयम् विद्म न दैवतेभ्यो ।
न दानवेभ्योऽप्यथवा कदाचित् ॥६-१४-७॥

न यक्षगन्धर्वमहोरगेभ्यो ।
भयम् न सम्ख्ये पतगोरगेभ्यः ।
कथम् नु रामाद्भविता भयम् नो ।
नरेन्द्रपुत्रात्समरे कदाचित् ॥६-१४-८॥

प्रहस्तवाक्यम् त्वहितम् निशम्य ।
विभीषणो राजहितानुकाङिक्षी ।
ततो महार्थम् वचनम् बभाषे ।
धर्मार्थकामेषु निविष्टबुद्धिः ॥६-१४-९॥

प्रहस्त राजा च महोदरश्च ।
त्वम् कुम्भकर्णश्च यथार्थजातम् ।
ब्रवीत रामम् प्रति तन्न शक्यम् ।
यथा गतिः स्वर्गमधर्मबुद्धेः ॥६-१४-१०॥

वधस्तु रामस्य मया त्वया च ।
प्रहस्त सर्वैरपि राक्षसैर्वा ।
कथम् भवेदर्थविशारदस्य ।
महार्णवम् तर्तु मिवाप्लवस्य ॥६-१४-११॥

धर्मप्रधानस्य महारथस्य ।
इक्स्वाकुवम्शप्रभवस्य राज्ञः ।
पुरोऽस्य देवाश्च तथाविधस्य ।
कृत्येषु शक्तस्य भवन्ति मूढाः ॥६-१४-१२॥

तीक्षणा न तावत्तव कङ्कपत्रा ।
दुरापदा राघवविप्रमुक्ताः ।
भित्त्वाशरीरम् प्रविशन्ति बाणाः ।
प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१३॥

भित्त्वा न तावत्प्रविशन्ति कायम् ।
प्राणान्तकास्तेऽशनितुल्य्वेगाः ।
शिताः शरा राघवविप्रमुक्ताः ।
प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥

न रावणो नाइबलस्त्रीशीर्षो ।
न कुम्भकर्णस्य सुतो निकुभः ।
न चेन्द्रजिद्दाशरथिम् प्रसोढुम् ।
त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥

देवान्तको वापि नरान्तको वा ।
तथातिकायोऽतिरथो महात्मा ।
अकम्पननश्चाद्रिसमानसारः ।
स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥

अयम् च राजा न्यसनाभिभूतो ।
मित्रैरमित्रप्रतिमैर्भवद्भिः ।
अन्वास्यते राक्षसनाशनार्थे ।
तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥६-१४-१७॥

अनन्तभोगेन सहस्रमूर्ध्ना ।
वागेन भीमेन महाबलेन ।
बलात्परिक्षिप्तमिमम् भवन्तो ।
राजानमुत्क्षिप्य विमोचयन्तु ॥६-१४-१८॥

यावद्धि केशग्रहणात्सुहृद्भिः ।
समेत्य सर्वैः परिपूर्णकामैः ।
निगृह्य राजा परिरक्षितव्यो ।
भूतैर्यथा भीमबलैर्गृहीअः ॥६-१४-१९॥

सुवारिणा राघवसागरेण ।
प्रच्चाद्यमानस्तरसा भवद्भिः ।
प्रच्चाद्यमानस्तरसा भवद्भिः ।
युक्तस्त्वयम् तारयितुम् समेत्य ।
काकुत्थ्सपातालमुखे पतन्सः ॥६-१४-२०॥

इदम् पुरस्यास्य सराक्षसस्य ।
राज्ञश्च पथ्यम् ससुहृज्जनस्य ।
सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि ।
नरेन्द्रपुत्राय ददातु मैथिलीम् ॥६-१४-२१॥

परस्य वीर्यम् स्वबलम् च बुद्ध्वा ।
स्थानम् क्षयम् चैव तथैव वृद्धिम् ।
तथा स्वपक्षे प्यनुमृश्य बुद्ध्या ।
वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥६-१४॥

संबंधित कड़ियाँ

बाहरी कडियाँ