"रामायणम्/युद्धकाण्डम्/सर्गः १३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
पङ्क्तिः ८४: पङ्क्तिः ८४:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४३, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोदशः सर्गः ॥६-१३॥

रावणम् क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।
मुहूर्त मनुसम्चिन्त्य प्राञ्जलिर्वाक्य मब्रवीत् ॥६-१३-१॥

यः खल्वपि वनम् प्राप्य मृगव्यालनिषेवितम् ।
न पिबेन्मधु सम्प्राप्य स नरो बालिशो ध्रुवम् ॥६-१३-२॥

ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ।
रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥

बलात्कुक्कुटवृत्तेन प्रवर्तस्व महाबल ।
अक्रम्याक्रम्य सीताम् वै ताम् भुङिक्स्व च रमस्व च ॥६-१३-४॥

लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् ।
प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यते ॥६-१३-५॥

कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः ।
प्रतिषेधयितुम् शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥

उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् ।
समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥

इह प्राप्तान्वयम् सर्वान् शत्रूम्स्तव महाबल ।
वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥६-१३-८॥

एवमुक्तस्तदा राजा महापार्श्वएन रावणः ।
तस्य सम्पूजयन्वाक्यमिदम् वचनमब्रवीत् ॥६-१३-९॥

महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः ।
चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥६-१३-१०॥

पितामहस्य भवनम् गच्चन्तीम् पुञ्जिकस्थलाम् ।
चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥६-१३-११॥

सा प्रसह्य मया भुक्ता कृता विवसना ततः ।
स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥

तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः ।
अथ सम्कुपितो वेधा मामिदम् वाक्यमब्रवी ॥६-१३-१३॥

अद्यप्रभृति यामन्याम् बलान्नारीम् गमिष्यसि ।
तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥६-१३-१४॥

इत्यहम् तस्य शापस्य भीतः प्रसभमेव ताम् ।
नारोहये बलात्सीताम् वैदेहीम् शय्ने शुभे ॥६-१३-१५॥

सागरस्येव मे वेगो मारुतस्येव मे गतिः ।
नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥६-१३-१६॥

को हि सिम्हमिवासीनम् सुप्तम् गिरिगुहाशये ।
क्रुद्धम् मृत्युमिवाऽसीनम् सम्बोधयितुमिच्चति ॥६-१३-१७॥

न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न्गानिव ।
रामः पश्यति सम्ग्रामे तेन मामभिगच्चति ॥६-१३-१८॥

क्षिप्रम् वज्रसमैर्बाणैः शतधा कार्मुकचुतैः ।
राममादीपयिष्यामि उल्कभिरिव कुञ्जरम् ॥६-१३-१९॥

तच्चास्य बलमादास्ये बलेन महता वृतः ।
उदितः सविता काले नक्षत्राणाम् प्रभामिव ॥६-१३-२०॥

न वासवेनापि सहस्रचक्षुषा ।
युधास्मि शक्यो वरुणेन वा पुनः ।
मया त्वियम् बाहुबलेन निर्जिता ।
पुरा पुरी वैश्रवणेन पालिता ॥६-१३-२१॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रयोदशः सर्गः ॥६-१३॥

संबंधित कड़ियाँ

बाहरी कडियाँ