"रामायणम्/युद्धकाण्डम्/सर्गः १२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
पङ्क्तिः १४६: पङ्क्तिः १४६:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:४२, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥

स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।
प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥

सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।
योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥

स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।
विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥

ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥

विहितम् बहिरन्तश्च बलम् बलवतस्तव ।
कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥

प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।
सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥

प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।
धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥

सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥

ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।
भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥

अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।
कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥

अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।
सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥

इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥

सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।
त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥

तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।
हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥

सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥

हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् ।
उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥

पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् ।
क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥

शोकसम्तापनित्येन कामेन कलुषीकृतः ।
सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥

प्रतीक्षमाणा भर्तारम् राममायतलोचना ।
तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥

श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।
कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥

बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ ।
अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥

दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।
मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥

तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥

परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।
सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥

अदेया च यथा सीता वध्यौ दशरथात्मजौ ।
भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥

न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।
सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥

तस्य कामपरीतस्य निशम्य परिदेवितम् ।
कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥

यदा तु रामस्य सलक्ष्मणस्य ।
प्रसह्य सीता खलु पा इहाऽहृता ।
सकृत्समीक्षैव सुनिश्चितम् तदा ।
भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥

सर्वमेतन्महाराज कृतमप्रतिमम् तव ।
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥

न्यायेन राजकार्याणि यः करोति दशानन ।
न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥

अनुपायेन कर्माणि विपरीतानि यानि च ।
क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥

यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।
पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥

चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।
चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥

त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।
दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥

तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।
अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥

अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर ।
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥

तावहम् योधयिष्यामि कुबेरवरुणावपि ।
गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥

नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः ।
पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥

ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।
वधेव वै दाशरथेह् सुखावहम् ।
जयम् तवाहर्तुमहम् तयिष्ये ।
हत्वा च रामम् सह लक्ष्मणेन ।
खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥

रमस्व कामम् पिब चाग्र्यवारुणीम् ।
कुरुष्व कार्वाणि हितानि विज्वरः ।
मया तु रामे गमिते यमक्षयम् ।
चिराय सीता वशगा भविष्यति ॥६-१२-४०॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥

संबंधित कड़ियाँ

बाहरी कडियाँ