"रामायणम्/युद्धकाण्डम्/सर्गः ९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
वाल्मीकिरामायणम्, removed: {{Ramayana|युद्धकाण्ड}} using AWB
→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB
पङ्क्तिः ९४: पङ्क्तिः ९४:
==बाहरी कडियाँ==
==बाहरी कडियाँ==


[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
[[वर्गः:रामायणम्/युद्धकाण्डम्]]

०५:३९, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवमः सर्गः ॥६-९॥

ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।
सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥

अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।
इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥

प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।
धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥

परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।
चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥

प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥

अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।
कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥

तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।
अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥

अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।
तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥

प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।
विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥

अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।
जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥

समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।
कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥

बलानि अपरिमेयानि वीर्याणि च निशा चराः ।
परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥

किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।
आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥

खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।
अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥

एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।
आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥

न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।
वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥

यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।
पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥

यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।
न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥

विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।
रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥

प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।
हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥

पुरा शरत् सूर्य मरीच्चि सम्निभान् ।
नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।

सृजति अमोघान् विशिखान् वधाय ते ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥

त्यजस्व कोपम् सुख धर्म नाशनम् ।
भजस्व धर्मम् रति कीर्ति वर्धनम् ।

प्रसीद जीवेम सपुत्र बान्धवाः ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे नवमः सर्गः ॥६-९॥

संबंधित कड़ियाँ

बाहरी कडियाँ