"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम ।
मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम ।
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥
पङ्क्तिः ४९: पङ्क्तिः ५३:
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन ।
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन ।
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ॥
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ॥
</pre>
</div>

१०:०३, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.११७


मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम । 
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥ 
यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति । 
येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ॥ 
रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन । 
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता ॥ 
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु । 
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ॥ 
सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम । 
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥ 
तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन । 
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम ॥ 
युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय । 
घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम ॥ 
युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय । 
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ॥ 
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम । 
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम ॥ 
एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः । 
यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ॥ 
सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता । 
अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम ॥ 
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा । 
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ॥ 
युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः । 
युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत ॥ 
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना । 
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ॥ 
अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान । 
निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति ॥ 
अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य । 
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥ 
शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा । 
आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे ॥ 
शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति । 
जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान ॥ 
मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः । 
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ॥ 
अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम । 
युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम ॥ 
यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । 
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ॥ 
आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम । 
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ॥ 
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे । 
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम ॥ 
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम । 
तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू ॥ 
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन । 
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११७&oldid=4944" इत्यस्माद् प्रतिप्राप्तम्