"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
पङ्क्तिः १: पङ्क्तिः १:
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
<poem>
<poem>
मैत्रेय उवाच ।
मैत्रेय उवाच ।

१४:२३, १९ जनवरी २०१६ इत्यस्य संस्करणं

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

मैत्रेय उवाच ।
भगवन् ! यन्नरैः कार्य्यं साधुकर्म्मणयवस्थितैः ।
तन्मह्म गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ।। ४-१-१ ।।

वर्णाधर्म्मास्तथाख्याता धर्म्मा ये चाश्रमेषु वै
श्रोतुमिच्छाम्यहं वशान् तांस्त्वं प्रब्रू हि मे गुरो ।। ४-१-२ ।।

पराशर उवाच ।
मैत्रेय ! श्रूयतामयमनेकयज्विवीरशूरभूपालालङ्कृतो ब्रह्मादिर्मानवो वशः
तथा चोच्यते । ब्रह्माद्य यो मनोर्वं शमहन्यहनि संस्मरेत् ।
तस्य वंशसमुच्छेदो न कदाचिद्भविष्यति ।। ४-१-३ ।।

तदस्य वंशानुपूर्व्वीमशेषपापप्रक्षालनाय मैत्रेयैतां श्रृणु ।
तदू यथा सकलजगतामनादिरादिभूत ऋगूयजुः
सामादिमयो भगवदूविष्णुमयं ब्रह्मणो मूर्त्तिरूपं
हिरण्यागर्भो ब्रह्माणडतो भगवान ब्रह्मा प्राग्बभूव ।। ४-१-४ ।।

ब्रहणश्व दक्षिणाङ्ग ष्ठजन्मा दक्षः प्रजापतिः
दक्षस्याप्यदितिः, अदितेर्विवस्वान्, विवस्ततो
मनुः मनोरिक्ष्वाकु-नृत्रा-धृष्ट-शय्याति नरिष्यन्त-
प्रांशु-नानिदिष्ठ--करूष-पूषध्राख्याः पुत्रा बभूवुः ।। ४-१-५ ।।

इष्टिञ्च मित्रावरुणयोर्म्मनुः पुत्रकामश्वकार ।। ४-१-६ ।।

तत्रापहत होतुरपचारादिला नाम कन्या बभूव ।। ४-१-७ ।।

सैव च मित्रावरुणप्रसादात् सुद्यु म्नो नाम मनोः पुत्रो मैत्रेयासीत् ।
पुनश्चेश्वरकोपात् स्त्री सती सोमसूनोर्बुधस्याश्रमसमीपे बभ्राम ।। ४-१-८ ।।

सानुरागश्व तस्यां बुधः पुरूरवसमात्मजमुत् --पादयामास ।। ४-१-९ ।।

जाते च तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋङूमयो यजुर्म्मयः
साममयोऽथर्व्वमयः सर्वमयो मनो मयो ज्ञानमयोऽकिञ्चिन्मयो
भगवान् यज्ञपुरुषस्वरूपो सुद्यु म्नस्य पुस्त्वमभिकषद्भिर्यथावदिष्टः ।। ४-१-१० ।।
तत्प्रसादादिला पुनरपि सुद्यु म्रोऽभवत् ।। ४-१-११ ।।

तस्याप्यु-कल-गयत् विनतसंज्ञास्त्रयः पुत्रा बभूवुः ।
सुद्यु म्रस्तु स्त्रीपूर्वकत्वादू राज्यभागं न लेभे ।। ४-१-१२ ।।

तत्पित्रा तु वशिष्ठवचनात् प्रतिष्ठानं नाम नगरं
सुद्यु म्राय दत्तम् । तच्चासौ पुरूरवसे प्रादात् ।
पृषध्रस्तु गुरुगोवधात् शूद्रत्वमगमत् ।। ४-१-१३ ।।

करुषात् कारूषा महाबलाः क्षत्तिया बभूवुः ।। ४-१-१४ ।।

नाभागो नेदिष्ठपुत्रस्तु वैश्यतामगमत् ।। ४-१-१५ ।।

तस्मादू भलन्दनः पुत्रोऽभवत् । भलन्दनादूवतूसप्रिरुदारकीर्त्तिः वतूसपेः प्रांशुरभवत्, प्रजानिश्व प्रांशोरेकोऽभवत्, ततश्व खनित्रः तस्माच्च श्रुपः क्षुपाच्च अतिबलपराक्रमोऽविविंशोऽभवत् । ततो विविंशः , तस्माच्च खनीनेत्रः, ततश्वातिविभूतिः अतिविभूतेर्भरिबलपराक्रमः करन्धमः पुत्रोऽभवत् । तस्मादप्यविक्षिः अविक्षेरप्यतिबलः पुत्रोऽभवत् ।। ४-१-१६ ।।

मरुत्तश्वक्रवर्त्ती नरिष्यन्तनामांनं पुत्रमवाप । तस्माच्च दमः , दमस्य पुत्रो राज्यवर्द्धनो जज्ञ । राज्यवर्द्ध नात् सुधृतिरभूत् । ततश्व नरः तस्माच्च केवलः , केवलादू बन्धमान्, बन्धुमतो वेगवान्, वेगवतो बुधः, ततः तृणबिन्दुः, तस्याप्येका कन्या इलिबिला नाम । तञ्चालम्बुषा नाम
वराप्सरा तृणबिन्दु भेजे । तस्यामस्य विशालो जज्ञ ; यः पुरीं वैशालीं नाम निर्म्ममे । हेमचन्द्रश्व विशालस्य पुत्रोऽभवत् । तस्माच्च सुचन्द्रः तत्तनयो धूम्राश्वः, तस्यापि सृञ्जयोऽभूत् । सृञ्जयात् सहदेवः, ततः कृशाश्वो नाम पुत्रोऽभूत् । सोमदत्तः कृशाश्वाज्जज्ञ ; यो दशाश्वमेध नातजहार । ततूपुत्रश्व जनमेजयः, जनमेजयात् सुमतिः । एते वैशालका भूभृतः ।। ४-१-१८ ।।

तृणाविन्दोः प्रसादेन सर्व्वे वैशालका नृपाः ।
दीर्घायुषो महात्मानो वीर्य्यवन्तोऽतिधार्म्मिकाः ।। ४-१-१९ ।।

शर्य्यातेः कन्या सुकन्या नामाभवत्; यामुपयेमे च्यवनः ।
आनर्त्तश्व नाम धाम्मिकः शय्योतिपुत्रोऽभवत् ।
आनर्त्तस्यापि रेवतो नाम पुत्रो जज्ञ, योऽसावानर्त्तावषय बुभुजे,पुरीञ्ज कुश स्थलीमध्युवास ।
रेवतस्यापि रैरतः पुत्रः ककुझी नाम धर्म्मात्मा भ्रातृशतज्येष्ठोऽभवत् ।
तस्य च रेवती नाम कन्या । तामादाय कस्येयमर्हतीति भगवन्तम व्जयोनिं प्रष्टुं ब्रह्मलोकं जगामा ।
तावच्च ब्रह्मणोऽन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्व्वाभ्यामतितानं नाम दिव्यं गान्धर्व्वमगीयत ।। ४-१-२० ।।

तावच्च त्रिमार्गपरहिवर्त्तैरनेकयुगपरिवृत्ति तिष्ठन्नपि
रैवतकः श्वृणवन् मुहर्त्तमिव मेने ।। ४-१-२१ ।।

गीतावसाने भगवन्तमब्जयोनिं प्रणम्य रैवतकः कन्यायोग्यं वरमपृच्छत् ।
तञ्चाह भगवान् --कथय योऽबिमतस्ते वर इति ।
पूनश्व प्रणम्य भगवते यथाभिमतानात्मनः स वरान्
कथयामास,क एषां भगवतोऽभिमतः ? कस्मै कन्यामिमां प्रयच्छा मीति ।
ततः किञ्चिदवनतशिराः सस्मितो भगवान् अब्जयोनिराह ।। ४-१-२२ ।।

ये एते भवतोऽभिमताः नैतेषां साम्प्रतमपत्यापत्यसन्ततिरप्यवनीतले ऽस्ति ।
बहूनि हि तवात्रैतदू गान्धर्व्वं श्वृण्वतश्वतुर्युगान्यतीतानि ।
साम्प्रत भूतलेऽष्टाविंशतितमस्य मनीश्वतुर्युंगमतीतप्रायम्, आसन्नो हि ततूकलिः ।
अन्यस्मै कन्यारत्नमिदं भवतैकाकिनां देयम ।। ४-१-२३ ।।

भवतोऽपि मित्र--मन्त्रि-कलत्र-बन्धु
कीषादयः कलिनैतेनात्यन्त मतीताः ।। ४-१-२४ ।।

पुनरप्युतूपन्नसाध्वसः सराजा भगवन्तं प्रणम्य पप्रच्छ
भगवन्! एवमवस्थिते ममेयं कस्मै देयेति ।
ततः स भगवान् किञ्चिदवनकन्धरं कृताञ्जलिभूतं सप्तलोकगुरुरब्जयोनिराह ।। ४-१-२५ ।।

न ह्यादिमध्यान्तमजस्य यस्य विद्मो वयं सर्व्गतस्य धातुः ।
न च स्वरूपं न परं स्वभावं न चैव सारं परमेशवस्य ।। ४-१- २६ ।।

कलामुहूर्त्तादिमयश्व कालो न यदू विभूतेः परिणामहेतुः ।
अजन्मनाशस्य समस्तमूर्त्ते--रनामरूपस्य सनातनस्य ।। ४-१-२७ ।।

यस्य प्रसादादहमच्युतस्य भूतः प्रजासृष्टिकरोऽन्तकारी ।
क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ।। ४-१-२८ ।।

मद्रू पमास्थाय सृजत्यजो यः स्थितौ च योऽसौ पुरुषस्वरूपी ।
रुद्रस्वरूपेण च योऽत्ति विश्वं धत्ते तथानन्तवपुः समस्तम् ।। ४-१-२९ ।।

शक्रादिरूपी परिपाति विश्व--मर्केन्दुरूपश्व तमो हिनस्ति ।
पाकाय योऽग्नित्वमुपेत्य लोकान् बिभर्त्ति पृथ्वीवपुरव्ययात्मा ।। ४-१-३० ।।

चेष्टां विश्वस्थितिसंस्थितस्तु सर्व्वावकाशञ्च नभः स्वरूपी ।। ४-१-३१ ।।

यः सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।
विश्वात्मनः संह्रियतेऽन्तकारी पृथङू न यस्यास्य च योऽव्ययात्मा ।। ४-१-३२ ।।

यस्मिन् जगद् यो जगदेतदाद्यो यश्वाश्रितोऽस्मिन् जगति स्वयम्भूः ।
स सर्व्वाभूतप्रभवो धरिव्यां स्वांशेन विष्णुर्नृपतेऽवतीर्णः ।। ४-१-३३ ।।

कुशस्थली या तव भूप ! रम्या पुरी पुराभूदमरावतीव ।
सा द्रारका सम्प्रति तत्र चास्ते स केशावांशो बलदेवनामा ।। ४-१-३४ ।।

तस्मै त्वमेनां तनयां नरेन्द्र! प्रयच्छ मायामनुजाय जायाम् ।
श्लाघ्यो वरोऽसौ तनया तवेयं स्त्रीरत्रभूता मदृशो हि योगः ।। ४-१-३५ ।।

इतीरितोऽसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम ।
ददर्श ह्रस्वान् पुरुषानशेषा---नत्यौजसः स्वल्पविवेकवीर्य्यान् ।। ४-१-३६ ।।

कुशस्थल ताञ्च पुरीमुपेत्य दृष्टन्यरूपां प्रदादौ स्वकन्याम ।
सीरध्वजाय स्फटिकाचलाभ--वक्षः स्थलायातुलधीनरेन्द्रः ।। ४-१-३७ ।।

उज्वप्रमाणामति तामवेक्ष्य स्वलाङ्गलग्रेण स तालकेतुः ।
विनामयामास ततश्व सापि बभूव सद्यो वनिता यथान्या ।। ४-१-३८ ।।

तां रेवतीं रैबतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे ।
दत्त्वा च कन्यां स नृपो जगाम हिमाचलं वै तपसे धृतात्मा ।। ४-१-३९ ।।