"ऋग्वेदः सूक्तं १.१०९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान ।
वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान ।
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ॥
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ॥
पङ्क्तिः १५: पङ्क्तिः १९:
पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु ।
पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु ।
तन नो ... ॥
तन नो ... ॥
</pre>
</div>

१०:०३, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१०९


वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान । 
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ॥ 
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात । 
अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम ॥ 
मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः । 
इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे ॥ 
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति । 
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु ॥ 
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये । 
तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य ॥ 
पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च । 
पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या ॥ 
आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः । 
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन ॥ 
पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु । 
तन नो ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०९&oldid=4879" इत्यस्माद् प्रतिप्राप्तम्