"ऋग्वेदः सूक्तं १.१०९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान |
वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान |
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ||
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात |
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात |
अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम ||
अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम
मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः |
मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः |
इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे ||
इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति |
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति |
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु ||
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये |
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये |
तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य ||
तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य
पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च |
पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च |
पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या ||
पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या
आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः |
आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः |
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन ||
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन
पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु |
पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु |
तन नो ... ||
तन नो ...

१८:५७, २३ जनवरी २००६ इत्यस्य संस्करणं

वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान | नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ॥ अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात | अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम ॥ मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः | इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे ॥ युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति | तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु ॥ युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये | तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य ॥ पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च | पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या ॥ आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः | इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन ॥ पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु | तन नो ... ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०९&oldid=4877" इत्यस्माद् प्रतिप्राप्तम्