"ऋग्वेदः सूक्तं १.१०४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा ।
योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा ।
विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे ॥
विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे ॥
पङ्क्तिः १७: पङ्क्तिः २१:
अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय ।
अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय ।
उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ॥
उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ॥
</pre>
</div>

१०:०३, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१०४


योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा । 
विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे ॥ 
ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात । 
देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम ॥ 
अव तमन भरते केतवेदा अव तमना भरते फेनमुदन । 
कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः ॥ 
युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः । 
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥ 
परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात । 
अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः ॥ 
स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे । 
मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय ॥ 
अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय । 
मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः ॥ 
मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः । 
आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि ॥ 
अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय । 
उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०४&oldid=4839" इत्यस्माद् प्रतिप्राप्तम्