"अग्निपुराणम्/अध्यायः ३२४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎रुद्रशान्तिः: अग्निपुराणम् using AWB
अग्निपुराणम् using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}

===रुद्रशान्तिः===
===रुद्रशान्तिः===
<poem>
<poem>

१०:२७, १९ जनवरी २०१६ इत्यस्य संस्करणं

अग्निपुराणम्
















रुद्रशान्तिः

ईश्वर उवाच
शिवशाम्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्व्वकम् ।
सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः ।। ३२४.१ ।।

उत्तमाधमसिद्धीनामालयोऽखिलरोगनुत् ।
दिव्यान्तरीक्षभौमानामुत्पातानां विमर्द्दनः ।। ३२४.२ ।।

विषग्रहपिशाचानां ग्रसनः सर्व्वकामकृत् ।
प्रायश्चित्तमघौघार्त्तौ दौर्भाग्यार्त्तिविनाशनम् ।। ३२४.३ ।।

एकवीरन्तु विन्यस्य ध्येयः वञ्चमुखः सदा ।
शान्तिके पौष्टिके शुक्लो रक्तो वश्येऽथ पीतकः ।। ३२४.४ ।।

स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः ।
कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्च्चयेत् ।। ३२४.५ ।।

त्रिंशल्लक्षं ज्जपेन्मन्त्रं होमं कुर्य्याद्दशांशतः ।
गुग्गुलामृतयुक्तेन सिद्धोऽसिद्धोऽथ सर्व्वकृत् ।। ३२४.६ ।।

अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् ।
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ।। ३२४.७ ।।

अघोरास्त्रमघोरन्तु द्वात्रिधौ मन्त्रराजकौ ।
जपहोमार्च्चनाद्युद्धे शत्रुसैन्यं विमर्द्दयेत् ।। ३२४.८ ।।

रुद्रशान्तिं प्रवक्षअयामि शिवां सर्व्वंर्थसाधनीं ।
पुत्रार्थं ग्रहनाशार्थं विषव्याधिविनष्टये ।। ३२४.९ ।।

दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्रहरणाय च ।
बलादिराज्यप्राप्तप्त्यर्थं रिपूणां नाशनाय च ।। ३२४.१० ।।

अकालफलिते वृक्षे सर्व्वग्रहविमर्द्दने ।
पूजने तु नमस्कारः स्वाहान्तो हवने तथा ।। ३२४.११ ।।

आप्यायने वष्ट्कारं पुष्टौ वौषन्नियोजयेत् ।
चकारद्वितयस्थाने जातियोगन्तु कारयेत् ।। ३२४.१२ ।।

ओं रुद्राय च ते ओं वृषबाय नमः अविमुक्ताय असम्भवाय पुरुषाय च पूज्याय
ईशानाय पौरुषाय पञ्च चोत्तरे विश्चरूपाय करालाय विकृतरूपाय अविकृतरूपाय ।
निकृतौ चापरे काले अप्सु माया च नैर्ऋते ।
एकपिङ्गलाय श्वेतपिङ्गलाय कृष्णापिङ्गलाय नमः । मधुपिङ्गलाय नमः मधुपिङ्गलाय
नियतौ अनन्ताय आर्द्राय शुष्काय पयोगणाय । कालतत्त्वे । करालाय विकरालाय ।
द्वौ मायातत्त्वे । सहस्रशीर्षाय सहस्रवक्त्राय सहस्रकरचरणाय सहस्रलिङ्गाय ।
विद्यातत्त्वे । सहस्राक्षाद्विन्यसेद् दक्षइणे दले । एकजटाय द्विजटाय त्रिजटाय
स्वाहा । काराय स्वधाकाराय वषट्‌काराय षड्रुद्राय । ईशतत्त्वे तु वह्निपत्रे
स्थिता गुह । भूतपतयो पशुपतये उमापतये कालाधिपतये । सदाशिवाध्यक्ष्यतत्त्वे
षट्‌ पूज्याः पूर्वदले स्थिताः । उमायै कुरूपधारिणि ओं कुरु रुहिणि रुद्रोसि
देवानां देवदेवविशाख हन दह पच मथ तुरु अरु सुरु
रुद्रशान्तिमनुस्मर कृष्णपिङ्गल अकालपिशाचाधिपतिविश्वेराय नमः । शिवतत्त्वे
कणिकायां पूज्यौ ह्युमामहेश्वरौ । ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने
शिवाय अनन्ताय अनाथाय अनाश्रिताय शिवाय । शिवतत्त्वे नव पदानि
व्योमव्याप्यभिधास्यहि । शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहाराय नमः।
ओं नमः शिवाय सर्वप्रभवे शिवाय ईशानमूर्द्धाय तत्पुरुषादिपञ्चवक्त्राय नवपदं
पूर्वदले सदाख्ये पूजयेद्‌गुह । अघोरहृदयाय वामदेवगुह्याय सघोजातमूर्त्तये । ओं
नमो नमः । गुह्यातिगुह्याय गोत्रे अनिधनाय सर्व्वयोगाधिकृताय ज्योतीरूपाय
अग्निपत्रेहीशतत्त्वे विद्यातत्त्वे द्वे याम्यगो परमेश्वराय चेतनायेतन व्योमन
व्यापिन प्रथम तेजस्तेजः मायातत्त्वे नैर्ऋते कालतत्त्वेऽथ वारुणे । ओं धृ धृ
नाना वां वां अनिधान निधनेद्भव शिव सर्वपरमात्मन् महादेव सद्भावेश्वर महातेज
योगाधिपते मुञ्च प्रमथ ओं सर्व ओं भव ओं भवोद्भव । सर्वभूतसुखप्रद
वायुपत्रेऽथ नियतौ पुरुषे चोत्तरेन च । सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर
अनर्चित अस्तुतस्तु च साक्षिन तुरु पतङ्ग पिङ्ग ज्ञान शब्द सूक्ष्म
शिव सर्वप्रद ओं नमः शिवाय ओं नमो नमः शिवाय ओं नमो नमः ।
ईशाने प्रकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् ।
ग्रहरोगादिमायार्त्तिशमनी सर्वसिद्धिकृत् ।। ३२४.१३ ।।

इत्यादिमहापुराणे आग्नेये रुद्रशान्तिर्नाम चतुर्विंशत्यधिकत्रिशततमोऽध्यायः ।।