"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा ।
प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा ।
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ॥
आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥१॥
स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम
स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम्
विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. ॥
विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥२॥
तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम
तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम्
ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ...
ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥३॥
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित
स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित्
विशां गोपा जनिता रोदस्योर्देवा ...
विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥४॥
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ...
द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥५॥
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
अम्र्तत्वं रक्षमाणास एनं देवा ...
अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥६॥
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम्
सतश्च गोपां भवतश्च भूरेर्देवा ...
सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥७॥
द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत ।
दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः
द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥८॥
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥९॥

</pre>
</pre>
</div>
</div>

१४:१३, १४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.९६


स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा ।
आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥१॥
स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् ।
विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥२॥
तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम् ।
ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥३॥
स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् ।
विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥४॥
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥५॥
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥६॥
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् ।
सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥७॥
द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥८॥
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥९॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९६&oldid=4785" इत्यस्माद् प्रतिप्राप्तम्