"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा |
स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ॥
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ॥
स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम |
स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम
विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. ॥
विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. ॥
तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम |
तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम
ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... ॥
ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... ॥
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित |
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित
विशां गोपा जनिता रोदस्योर्देवा ... ॥
विशां गोपा जनिता रोदस्योर्देवा ... ॥
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची |
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची
दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... ॥
दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... ॥
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः |
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः
अम्र्तत्वं रक्षमाणास एनं देवा ... ॥
अम्र्तत्वं रक्षमाणास एनं देवा ... ॥
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम |
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम
सतश्च गोपां भवतश्च भूरेर्देवा ... ॥
सतश्च गोपां भवतश्च भूरेर्देवा ... ॥
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत |
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत
दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः ॥
दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः ॥
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ॥
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ॥

१९:२८, २३ जनवरी २००६ इत्यस्य संस्करणं

स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा । अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ॥ स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम । विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. ॥ तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम । ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... ॥ स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित । विशां गोपा जनिता रोदस्योर्देवा ... ॥ नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची । दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... ॥ रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः । अम्र्तत्वं रक्षमाणास एनं देवा ... ॥ नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम । सतश्च गोपां भवतश्च भूरेर्देवा ... ॥ दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत । दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः ॥ एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ॥ तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९६&oldid=4782" इत्यस्माद् प्रतिप्राप्तम्