"ऋग्वेदः सूक्तं १.९२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex १ : regexp
(लघु) Yann १ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

११:१७, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.९२


एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते । 
निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः ॥ 
उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत । 
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥ 
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः । 
इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते ॥ 
अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम । 
जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः ॥ 
परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम । 
सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ॥ 
अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति । 
शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः ॥ 
भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः । 
परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान ॥ 
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम । 
सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ॥ 
विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति । 
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ॥ 
पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना । 
शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥ 
वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति । 
परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥ 
पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत । 
अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ॥ 
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । 
येन तोकंच तनयं च धामहे ॥ 
उषो अद्येह गोमत्यश्वावति विभावरि । 
रेवदस्मे वयुछ सून्र्तावति ॥ 
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः । 
अथा नोविश्वा सौभगान्या वह ॥ 
अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत । 
अर्वाग रथं समनसा नि यछतम ॥ 
यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः । 
आ नूर्जं वहतमश्विना युवम ॥ 
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । 
उषर्बुधो वहन्तु सोमपीतये ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९२&oldid=4752" इत्यस्माद् प्रतिप्राप्तम्