"अग्निपुराणम्/अध्यायः ११" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎श्रीरामावतारकथनम्: अग्निपुराणम् using AWB
अग्निपुराणम् using AWB
 
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}

===श्रीरामावतारकथनम्===
===श्रीरामावतारकथनम्===
<poem>
<poem>

०९:१६, १९ जनवरी २०१६ समयस्य संस्करणम्

अग्निपुराणम्
















श्रीरामावतारकथनम्[सम्पाद्यताम्]

नारद उवाच
राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः।
धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः ।। १ ।।

ब्रह्मात्मजः पुलस्त्योभूद् विश्रवास्तस्यनैकषी।
पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः ।। २ ।।

नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः।
तपसा ब्रह्मदत्तेन वरेण जितदैवतः ।। ३ ।।

कुम्भकर्णः सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्धिभीषणः।
स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ।। ४ ।।

इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली।
हतस्त्वया लक्षमणेन देवादेः क्षेममिच्छता ।। ५ ।।

इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः।
देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः ।। ६ ।।

अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत्।
कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः ।। ७ ।।

शैलूषं दुप्टगन्धर्वं सिन्धुतीरनिवासिनम्।
तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ।। ८ ।।

भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः।
रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ।। ९ ।।

पुत्रौ कुशल्वौ जातौ वाल्मीकेराश्रमे वरौ।
लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ।। १० ।।

राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः।
दशवर्षसहस्त्राणि दशवर्षसतानि च ।। ११ ।।

राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्च्चितो ययौ।
सपौरः सानुजः सीतापुत्रो जनपदान्वितः ।।
                     
अग्निरुवाच
वाल्मीकिर्नारदाच्छ्रु त्वा रामायणमकारयत्।
सविस्तरं यदेतच्च श्रृणुयात्स दिवं व्रजेत् ।।

इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः ।।