"ऋग्वेदः सूक्तं १.९२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते |
एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते |
निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः ||
निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः
उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत |
उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत |
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ||
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः |
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः |
इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते ||
इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते
अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम |
अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम |
जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः ||
जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः
परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम |
परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम |
सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ||
सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत
अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति |
अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति |
शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः ||
शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः
भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः |
भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः |
परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान ||
परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम |
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम |
सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ||
सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम
विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति |
विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति |
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ||
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः
पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना |
पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना |
शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ||
शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः
वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति |
वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति |
परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ||
परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति
पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत |
पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत |
अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ||
अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति |
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति |
येन तोकंच तनयं च धामहे ||
येन तोकंच तनयं च धामहे
उषो अद्येह गोमत्यश्वावति विभावरि |
उषो अद्येह गोमत्यश्वावति विभावरि |
रेवदस्मे वयुछ सून्र्तावति ||
रेवदस्मे वयुछ सून्र्तावति
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः |
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः |
अथा नोविश्वा सौभगान्या वह ||
अथा नोविश्वा सौभगान्या वह
अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत |
अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत |
अर्वाग रथं समनसा नि यछतम ||
अर्वाग रथं समनसा नि यछतम
यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः |
यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः |
आ नूर्जं वहतमश्विना युवम ||
आ नूर्जं वहतमश्विना युवम
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी |
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी |
उषर्बुधो वहन्तु सोमपीतये ||
उषर्बुधो वहन्तु सोमपीतये

१८:५७, २३ जनवरी २००६ इत्यस्य संस्करणं

एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते | निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः ॥ उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत | अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥ अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः | इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते ॥ अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम | जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः ॥ परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम | सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ॥ अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति | शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः ॥ भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः | परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान ॥ उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम | सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ॥ विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति | विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ॥ पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना | शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥ वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति | परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥ पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत | अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ॥ उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति | येन तोकंच तनयं च धामहे ॥ उषो अद्येह गोमत्यश्वावति विभावरि | रेवदस्मे वयुछ सून्र्तावति ॥ युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः | अथा नोविश्वा सौभगान्या वह ॥ अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत | अर्वाग रथं समनसा नि यछतम ॥ यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः | आ नूर्जं वहतमश्विना युवम ॥ एह देवा मयोभुवा दस्रा हिरण्यवर्तनी | उषर्बुधो वहन्तु सोमपीतये ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९२&oldid=4749" इत्यस्माद् प्रतिप्राप्तम्