"ऋग्वेदः सूक्तं १.८९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex १ : regexp
(लघु) Yann १ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

११:१७, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.८९


आ नो भद्राः करतवो कष्यन्तु विश्वतो.अदब्धासो अपरीतास उद्भिदः । 
देवा नो यथा सदमिद वर्धे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥ 
देवानां भद्रा सुमतिर्र्जूयतां देवानां रातिरभि नोनि वर्तताम । 
देवानां सख्यमुप सेदिमा वयं देवा न आयुः पर तिरन्तु जीवसे ॥ 
तान पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम । 
अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस करत ॥ 
तन नो वातो मयोभु वातु भेषजं तन माता पर्थिवी तत्पिता दयौः । 
तद गरावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतं धिष्ण्या युवम ॥ 
तमीशानं जगतस्तस्थुषस पतिं धियंजिन्वमवसे हूमहे वयम । 
पूषा नो यथा वेदसामसद वर्धे रक्षिता पायुरदब्धः सवस्तये ॥ 
सवस्ति न इन्द्रो वर्द्धश्रवाः सवस्ति नः पुषा विश्ववेदाः । 
सवस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्ति नो बर्हस्पतिर्दधातु ॥ 
पर्षदश्वा मरुतः पर्श्निमातरः शुभंयावानो विदथेषुजग्मयः । 
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥ 
भद्रं कर्णेभिः शर्णुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । 
सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः ॥ 
शतमिन नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम । 
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ 
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । 
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८९&oldid=4728" इत्यस्माद् प्रतिप्राप्तम्