"ऋग्वेदः सूक्तं १.८९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
आ नो भद्राः करतवो कष्यन्तु विश्वतो.अदब्धासो अपरीतास उद्भिदः |
आ नो भद्राः करतवो कष्यन्तु विश्वतो.अदब्धासो अपरीतास उद्भिदः
देवा नो यथा सदमिद वर्धे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥
देवा नो यथा सदमिद वर्धे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥
देवानां भद्रा सुमतिर्र्जूयतां देवानां रातिरभि नोनि वर्तताम |
देवानां भद्रा सुमतिर्र्जूयतां देवानां रातिरभि नोनि वर्तताम
देवानां सख्यमुप सेदिमा वयं देवा न आयुः पर तिरन्तु जीवसे ॥
देवानां सख्यमुप सेदिमा वयं देवा न आयुः पर तिरन्तु जीवसे ॥
तान पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम |
तान पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम
अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस करत ॥
अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस करत ॥
तन नो वातो मयोभु वातु भेषजं तन माता पर्थिवी तत्पिता दयौः |
तन नो वातो मयोभु वातु भेषजं तन माता पर्थिवी तत्पिता दयौः
तद गरावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतं धिष्ण्या युवम ॥
तद गरावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतं धिष्ण्या युवम ॥
तमीशानं जगतस्तस्थुषस पतिं धियंजिन्वमवसे हूमहे वयम |
तमीशानं जगतस्तस्थुषस पतिं धियंजिन्वमवसे हूमहे वयम
पूषा नो यथा वेदसामसद वर्धे रक्षिता पायुरदब्धः सवस्तये ॥
पूषा नो यथा वेदसामसद वर्धे रक्षिता पायुरदब्धः सवस्तये ॥
सवस्ति न इन्द्रो वर्द्धश्रवाः सवस्ति नः पुषा विश्ववेदाः |
सवस्ति न इन्द्रो वर्द्धश्रवाः सवस्ति नः पुषा विश्ववेदाः
सवस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्ति नो बर्हस्पतिर्दधातु ॥
सवस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्ति नो बर्हस्पतिर्दधातु ॥
पर्षदश्वा मरुतः पर्श्निमातरः शुभंयावानो विदथेषुजग्मयः |
पर्षदश्वा मरुतः पर्श्निमातरः शुभंयावानो विदथेषुजग्मयः
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥
भद्रं कर्णेभिः शर्णुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः |
भद्रं कर्णेभिः शर्णुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः
सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः ॥
सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः ॥
शतमिन नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम |
शतमिन नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः |
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ॥
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ॥

१९:२८, २३ जनवरी २००६ इत्यस्य संस्करणं

आ नो भद्राः करतवो कष्यन्तु विश्वतो.अदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदमिद वर्धे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥ देवानां भद्रा सुमतिर्र्जूयतां देवानां रातिरभि नोनि वर्तताम । देवानां सख्यमुप सेदिमा वयं देवा न आयुः पर तिरन्तु जीवसे ॥ तान पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम । अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस करत ॥ तन नो वातो मयोभु वातु भेषजं तन माता पर्थिवी तत्पिता दयौः । तद गरावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतं धिष्ण्या युवम ॥ तमीशानं जगतस्तस्थुषस पतिं धियंजिन्वमवसे हूमहे वयम । पूषा नो यथा वेदसामसद वर्धे रक्षिता पायुरदब्धः सवस्तये ॥ सवस्ति न इन्द्रो वर्द्धश्रवाः सवस्ति नः पुषा विश्ववेदाः । सवस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्ति नो बर्हस्पतिर्दधातु ॥ पर्षदश्वा मरुतः पर्श्निमातरः शुभंयावानो विदथेषुजग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥ भद्रं कर्णेभिः शर्णुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः ॥ शतमिन नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८९&oldid=4726" इत्यस्माद् प्रतिप्राप्तम्