"रामायणम्/युद्धकाण्डम्/सर्गः ८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः ९०: पङ्क्तिः ९०:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:२४, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टमः सर्गः ॥६-८॥

ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः ।
अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥

देव दानव गन्धर्वाः पिशाचपतगौरगाः ।
न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥

सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता ।
न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥

सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् ।
करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥

रक्षाम् चैव विधास्यामि वानराद् रजनी चर ।
न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥

अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः ।
इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६-८-६॥

अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च ।
श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥६-८-७॥

अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् ।
प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥

ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः ।
प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥

किम् नो हनुमता कार्यम् कृपणेन तपस्विना ।
रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥

अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् ।
आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥

इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि ।
उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥६-८-१२॥

कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥

काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः ।
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥

प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।
स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥

ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः ।
चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥६-८-१६॥

आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् ।
अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥६-८-१७॥

एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ ।
अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥

कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् ।
अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥

सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः ।
अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥

सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् ।
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥

क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् ।
स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥

एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् ।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥

अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् ।
स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टमः सर्गः ॥६-८॥

संबंधित कड़ियाँ

बाहरी कडियाँ