"रामायणम्/युद्धकाण्डम्/सर्गः ३५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः १३५: पङ्क्तिः १३५:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:२२, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥६-३५॥

तेन शन्ख विमिश्रेण भेरी शब्देन राघवः ।
उपयतो महा बाहू रामह् पर पुरम् जयः ॥६-३५-१॥

तम् निनादम् निशम्य अथ रावणो राक्षस ईश्वरः ।
मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥६-३५-२॥

अथ तान् सचिवाम्स् तत्र सर्वान् आभाष्य रावणः ।
सभाम् सम्नादयन् सर्वाम् इत्य् उवाच महा बलः ॥६-३५-३॥

जगत्पम्तापनः क्रूरोगर्हयन् राक्षसेश्वरः ।
तरणम् सागरस्य अपि विक्रमम् बल सम्चयम् ॥६-३५-४॥

यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् ।
भवतश्चाप्यहम् वेद्मि युद्धे सत्यपराक्रमान् ॥६-३५-५॥

तूष्णीकानीक्षतोन्योन्यम् विदित्वाम् रामविक्रमम् ।
ततस् तु सुमहा प्राज्नो माल्यवान् नाम राक्षसः ॥६-३५-६॥

रावणस्य वचः श्रुत्वा मातुः पैतामहो अब्रवीत् ।
विद्यास्वभिविनीतो यो राजा राजन् नय अनुगः ॥६-३५-७॥

स शास्ति चिरम् ऐश्वर्यम् अरीम्श्च कुरुते वशे ।
सम्दधानो हि कालेन विगृह्णम्सः चारिभिः सह ॥६-३५-८॥

स्व पक्ष वर्धनम् कुर्वन् महद् ऐश्वर्यम् अश्नुते ॥
हीयमानेन कर्तव्यो राज्ना सम्धिः समेन च ॥६-३५-९॥

न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् ।
तन्मह्यम् रोचते सम्धिः सह रामेण रावण ॥६-३५-१०॥

यद् अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।
तस्य देव ऋषयः सर्वे गन्धर्वासः च जय एषिणः ॥६-३५-११॥

विरोधम् मा गमस् तेन सम्धिस् ते तेन रोचताम् ।
असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः ॥६-३५-१२॥

सुराणाम् असुराणाम् च धर्म अधर्मौ तद् आश्रयौ ।
धर्मो हि श्रूयते पक्षः सुराणाम् च महात्मनाम् ॥६-३५-१३॥

अधर्मो रक्षसाम् पक्षोह्य असुराणाम् च रावण ।
धर्मो वै ग्रसते अधर्मम् ततः कृतम् अभूद् युगम् ॥६-३५-१४॥

अधर्मो ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते ।
तत् त्वया चरता लोकान् धर्मो विनिहतो महान् ॥६-३५-१५॥

अधर्मः प्रगृहीतसः च तेन अस्मद् बलिनः परे ।
स प्रमादाद् विवृद्धस् ते अधर्मो अहिर् ग्रसते हि नः ॥६-३५-१६॥

विवर्धयति पक्षम् च सुराणाम् सुर भावनः ।
विषयेषु प्रसक्तेन यत् किम्चित् कारिणा त्वया ॥६-३५-१७॥

Rषीणाम् अग्नि कल्पानाम् उद्वेगो जनितो महान् ।
तेषाम् प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥६-३५-१८॥

तपसा भावित आत्मानो धर्मस्य अनुग्रहे रताः ।
मुख्यैर् यज्नैर् यजन्त्य् एते नित्यम् तैस् तैर् द्विजातयः ॥६-३५-१९॥

जुह्वत्य् अग्नीम्सः च विधिवद् वेदाम्सः च उच्चैर् अधीयते ।
अभिभूय च रक्षाम्सि ब्रह्म घोषान् उदैरयन् ॥६-३५-२०॥

दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इव उष्णगे ।
ऋषीणाम् अग्नि कल्पानाम् अग्नि होत्र समुत्थितः ॥६-३५-२१॥

आदत्ते रक्षसाम् तेजो धूमो व्याप्य दिशो दश ।
तेषु तेषु च देशेषु पुण्येषु च दृढ व्रतैः ॥६-३५-२२॥

चर्यमाणम् तपस् तीव्रम् सम्तापयति राक्षसान् ।
देवदानवयक्षेभो गृहीतश्च वरस्त्वया ॥६-३५-२३॥

मनुष्या वानरा  ऋक्षा गोलाङ्गूला महाबलाः ।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥६-३५-२४॥

उत्पातान् विविधान् दृष्ट्वा घोरान् बहु विधाम्स् तथा ।
विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥६-३५-२५॥

खराभिस् तनिता घोरा मेघाह् प्रतिभयम् करः ।
शोणितेन अभिवर्षन्ति लन्काम् उष्णेन सर्वतः ॥६-३५-२६॥

रुदताम् वाहनानाम् च प्रपतन्त्य् अस्र बिन्दवः ।
ध्वजा ध्वस्ता विवर्णासः च न प्रभान्ति यथा पुरम् ॥६-३५-२७॥

व्याला गोमायवो ग्R^ इध्रा वाशन्ति च सुभैरवम् ।
प्रविश्य लन्काम् अनिशम् समवायाम्सः च कुर्वते ॥६-३५-२८॥

कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥६-३५-२९॥

गृहाणाम् बलि कर्माणि श्वानः पर्युपभुन्जते ।
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥६-३५-३०॥

मार्जारा द्वीपिभिः सार्धम् सूकराः शुनकैः सह ।
किम्नरा राक्षसैसः च अपि समेयुर् मानुषैः सह ॥६-३५-३१॥

पाण्डुरा रक्त पादासः च विहगाः काल चोदिताः ।
राक्षसानाम् विनाशाय कपोता विचरन्ति च ॥६-३५-३२॥

वीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ।
पतन्ति ग्रथितासः च अपि निर्जिताः कलह एषिणः ॥६-३५-३३॥

पक्षिणश्च मृगाः सर्वे प्रत्यादित्यम् रुदन्ति ते ।
करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥६-३५-३४॥

कालो गृहाणि सर्वेषाम् काले काले अन्ववेक्षते ।
एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च ॥६-३५-३५॥

विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् ।
न हि मानुष मात्रो असौ राघवो दृढ विक्रमः ॥६-३५-३६॥

येन बद्धः समुद्रस्य स सेतुः परम अद्भुतः ।
कुरुष्व नर राजेन सम्धिम् रामेण रावण ॥६-३५-३७॥

ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ।
इदम् वचस् तत्र निगद्य माल्यवन् ।
परीक्ष्य रक्षो अधिपतेर् मनः पुनः ।
अनुत्तमेषु उत्तम पौरुषो बली ।
बभूव तूष्णीम् समवेक्ष्य रावणम् ॥६-३५-३८॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥६-३५॥

संबंधित कड़ियाँ

बाहरी कडियाँ