"रामायणम्/युद्धकाण्डम्/सर्गः ३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः १२०: पङ्क्तिः १२०:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:२१, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे तृतीयः सर्गः ॥६-३॥

सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् ।
प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥

तरसा सेतु बन्धेन सागर उच्चोषणेन वा ।
सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥

कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे ।
ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥

बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि ।
गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥

यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् ।
सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥

श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः ।
वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥

श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः ।
गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥

राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।
पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥

विभागम् च बल ओघस्य निर्देशम् वाहनस्य च ।
एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥

प्रहृष्टा मुदिता लंका मत्त द्विप समाकुला ।
महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥

दृढ बद्ध कवाटानि महापरिघवन्ति च ।
चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥

तत्रेषूपयन्त्राणि बलवन्ति महान्ति च ।
आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥

द्वारेषु सम्स्कृता भीमाः काल आयस मयाः शिताः ।
शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥

सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः ।
मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥

सर्वतः च महाभीमाः शीत तोया महाशुभाः ।
अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥

द्वारेषु तासाम् चत्वारः सम्क्रमाः परम आयताः ।
यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥

त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति ।
यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥

एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः ।
काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥

स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः ।
उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥

लंका पुरी निरालम्बा देव दुर्गा भय आवहा ।
न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥

स्थिता पारे समुद्रस्य दूर पारस्य राघव ।
नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥

शैल अग्रे रचिता दुर्गा सा पूर् देव पुर उपमा ।
वाजि वारण सम्पूर्णा लंका परम दुर्जया ॥६-३-२२॥

परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च ।
शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥

अयुतम् रक्षसाम् अत्र पश्चिम द्वारम् आश्रितम् ।
शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥

नियुतम् रक्षसाम् अत्र दक्षिण द्वारम् आश्रितम् ।
चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥

प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् ।
चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥

न्यर्बुदम् रक्षसाम् अत्र उत्तर द्वारम् आश्रितम् ।
रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥

शतम् शत सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् ।
यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥

ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः ।
दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥

बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् ।
येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥

हता इति नगरी लंकाम् वानरैर् अवधार्यताम् ।
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥

नीलः सेना पतिः चैव बल शेषेण किम् तव ।
प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥

सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् ।
सप्राकाराम् सभवनामानयुष्यन्ति राघव ॥६-३-३३॥

एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् ।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३४॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे तृतीयः सर्गः ॥६-३॥

संबंधित कड़ियाँ

बाहरी कडियाँ