"रामायणम्/युद्धकाण्डम्/सर्गः २८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः १५२: पङ्क्तिः १५२:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:२१, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाविंशः सर्गः ॥६-२८॥

सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् ।
बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥

स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् ।
न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥

एते दुष्प्रसहा राजन् बलिनः काम रूपिणः ।
दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥

एषाम् कोटि सहस्राणि नव पन्च च सप्त च ।
तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥

एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा ।
हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥

यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ ।
मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥

ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ ।
आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥

यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् ।
यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥

एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो ।
एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥

ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।
हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥

काम रूपी हरि श्रेष्ठो बल रूप समन्वितः ।
अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥

उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः ।
त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥

आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति ।
इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥

अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः ।
अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥

पतितस्य कपेर् अस्य हनुर् एका शिला तले ।
किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥

सत्यम् आगम योगेन मम एष विदितो हरिः ।
न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥

एष आशम्सते लंकाम् एको मर्दितुम् ओजसा ।
येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥

लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् ।
यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥

इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः ।
यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥

यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः ।
यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥६-२८-२०॥

यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः ।
यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥

स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते ।
यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥

विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः ।
एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥

नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः ।
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥

रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः ।
न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥

एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् ।
यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥

रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः ।
श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥

त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते ।
यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥

सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् ।
तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥

यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ।
किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥

दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः ।
यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥

कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ।
एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥

सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः ।
शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥६-२८-३३॥

शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते ।
शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥

महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते ।
शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥

महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते ।
शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥

महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते ।
शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥

महाखर्वसहस्राणाम् समुद्रमभिधीयते ।
शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३८॥

शतमोघसहस्राणाम् महौघ इति विश्रुतः ।
एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥

महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।
महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥

महापद्मसहस्रेण तथा खर्वशतेन च ।
समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥

एष कोटिमहौघेन समुद्रसदृशेन च ।
विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥

सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते ।
महाबलवृतो नित्यम् महाबलपराक्रमः ॥६-२८-४३॥

इमाम् महाराज समीक्ष्य वाहिनीम् ।
उपस्थिताम् प्रज्वलित ग्रह उपमाम् ।
ततः प्रयत्नः परमो विधीयताम् ।
यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टाविंशः सर्गः ॥६-२८॥

संबंधित कड़ियाँ

बाहरी कडियाँ