"रामायणम्/युद्धकाण्डम्/सर्गः १६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः १०१: पङ्क्तिः १०१:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:१८, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षोडशः सर्गः ॥६-१६॥

सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।
अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥

वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।
न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥

जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥

प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।
ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥

नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।
प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥

श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।
पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥

नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः  ॥६-१६-७॥

उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।
कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥

विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।
विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥

ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।
ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥

यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।
न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥

यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।
न भवत्यमुबसम्क्लेदस्तथानार्येषु सौहृदम् ॥६-१६-१२॥

यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।
तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥६-१६-१३॥

यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि ।
रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥६-१६-१४॥

यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।
दूषयत्यात्मनो देहम् तथानार्येषु सौहृदम् ॥६-१६-१५॥

योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर ।
अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥

इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।
उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥

अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।
अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥

स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥

इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।
सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥

न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।
बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥

न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।
दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥

न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।
शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥

काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।
तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥

आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।
स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥

निवार्यमाणस्य मया हित एषिणा ।
न रोचते ते वचनम् निशा चर ।
परीत काला हि गत आयुषो नरा ।
हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षोडशः सर्गः ॥६-१६॥

संबंधित कड़ियाँ

बाहरी कडियाँ