"ऋग्वेदः सूक्तं १.८४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि ।
असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि ।
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥
पङ्क्तिः ३९: पङ्क्तिः ४३:
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन ।
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन ।
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥
</pre>
</div>

१०:०२, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.८४


असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि । 
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥ 
इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम । 
रषीणां च सतुतीरुप यज्ञं च मानुषाणाम ॥ 
आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी । 
अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना ॥ 
इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम । 
शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने ॥ 
इन्द्राय नूनमर्चतोक्थानि च बरवीतन । 
सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः ॥ 
नकिष टवद रथीतरो हरी यदिन्द्र यछसे । 
नकिष टवानु मज्मना नकिः सवश्व आनशे ॥ 
य एक इद विदयते वसु मर्ताय दाशुषे । 
ईशानो अप्रतिष्कुत इन्द्रो अङग ॥ 
कदा मर्तमराधसं पदा कषुम्पमिव सफुरत । 
कदा नःशुश्रवद गिर इन्द्रो अङग ॥ 
यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति । 
उग्रं तत पत्यते शव इन्द्रो अङग ॥ 
सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः । 
या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम ॥ 
ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः । 
परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... ॥ 
ता अस्य नमसा सहः सपर्यन्ति परचेतसः । 
वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... ॥ 
इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः । 
जघान नवतीर्नव ॥ 
इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम । 
तद विदच्छर्यणावति ॥ 
अत्राह गोरमन्वत नाम तवष्टुरपीच्यम । 
इत्था चन्द्रमसो गर्हे ॥ 
को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून । 
असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात ॥ 
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति । 
कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय ॥ 
को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः । 
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥ 
तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम । 
न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः ॥ 
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन । 
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८४&oldid=4687" इत्यस्माद् प्रतिप्राप्तम्