"ऋग्वेदः सूक्तं १.८४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१५:४१, २३ जुलै २००५ इत्यस्य संस्करणं

असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि | आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः || इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम | रषीणां च सतुतीरुप यज्ञं च मानुषाणाम || आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी | अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना || इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम | शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने || इन्द्राय नूनमर्चतोक्थानि च बरवीतन | सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः || नकिष टवद रथीतरो हरी यदिन्द्र यछसे | नकिष टवानु मज्मना नकिः सवश्व आनशे || य एक इद विदयते वसु मर्ताय दाशुषे | ईशानो अप्रतिष्कुत इन्द्रो अङग || कदा मर्तमराधसं पदा कषुम्पमिव सफुरत | कदा नःशुश्रवद गिर इन्द्रो अङग || यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति | उग्रं तत पत्यते शव इन्द्रो अङग || सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः | या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम || ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः | परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... || ता अस्य नमसा सहः सपर्यन्ति परचेतसः | वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... || इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः | जघान नवतीर्नव || इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम | तद विदच्छर्यणावति || अत्राह गोरमन्वत नाम तवष्टुरपीच्यम | इत्था चन्द्रमसो गर्हे || को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून | असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात || क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति | कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय || को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः | कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः || तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम | न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः || मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन | विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८४&oldid=4684" इत्यस्माद् प्रतिप्राप्तम्