"ईशावास्‍योपनिषद्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
Hinduism using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{Upanishad}}
{{Upanishad}}
ईशोपनिषत्</br>
ईशोपनिषत्<br />
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।</br>
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।<br />
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥</br>
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥<br />
ॐ शान्तिः शान्तिः शान्तिः॥</br>
ॐ शान्तिः शान्तिः शान्तिः॥<br />
</br>
<br />
॥अथ ईशोपनिषत्॥</br>
॥अथ ईशोपनिषत्॥<br />
</br>
<br />
ॐ ईशावास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।</br>
ॐ ईशावास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।<br />
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्॥१॥</br>
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्॥१॥<br />
</br>
<br />
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।</br>
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।<br />
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥</br>
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥<br />
</br>
<br />
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।</br>
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।<br />
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥</br>
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥<br />
</br>
<br />
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।</br>
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।<br />
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥</br>
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥<br />
</br>
<br />
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।</br>
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।<br />
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥</br>
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥<br />
</br>
<br />
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।</br>
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।<br />
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥</br>
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥<br />
</br>
<br />
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।</br>
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।<br />
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥</br>
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥<br />
</br>
<br />
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।</br>
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।<br />
कविर्मनीषी परिभूः स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥</br>
कविर्मनीषी परिभूः स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥<br />
</br>
<br />
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।</br>
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।<br />
ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥</br>
ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥<br />
</br>
<br />
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।</br>
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।<br />
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥<br />
</br>
<br />
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।</br>
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।<br />
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥</br>
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥<br />
</br>
<br />
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।</br>
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।<br />
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥१२॥</br>
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥१२॥<br />
</br>
<br />
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।</br>
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।<br />
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥<br />
</br>
<br />
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।</br>
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।<br />
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥</br>
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥<br />
</br>
<br />
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।</br>
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।<br />
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥</br>
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥<br />
</br>
<br />
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |</br>
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |<br />
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥</br>
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥<br />
</br>
<br />
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।</br>
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।<br />
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥</br>
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥<br />
</br>
<br />
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।</br>
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।<br />
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥</br>
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥<br />
</br>
<br />
॥इति ईशोपनिषत्॥</br>
॥इति ईशोपनिषत्॥<br />
</br>
<br />
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।</br>
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।<br />
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥</br>
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥<br />
ॐ शान्तिः शान्तिः शान्तिः॥</br>
ॐ शान्तिः शान्तिः शान्तिः॥


== अधिकाध्ययनाय ==
== अधिकाध्ययनाय ==
पङ्क्तिः ७३: पङ्क्तिः ७३:
#[http://web.archive.org/20040816081032/www.geocities.com/advaitavedant/isavasya.htm English Translation by Vidyavachaspati V. Panoli] (link broken)
#[http://web.archive.org/20040816081032/www.geocities.com/advaitavedant/isavasya.htm English Translation by Vidyavachaspati V. Panoli] (link broken)
#[http://www.bhakthinivedana.org/books/Isa/IsaIndex.htm Isa:va:syo:panishad English Translation by HH Sri Sri Sri Chinna Srimanna:ra:yana Jeeyar Swamiji]
#[http://www.bhakthinivedana.org/books/Isa/IsaIndex.htm Isa:va:syo:panishad English Translation by HH Sri Sri Sri Chinna Srimanna:ra:yana Jeeyar Swamiji]



[[वर्गः:काव्य]]
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]


[[fr:Ishopanishad]]
[[fr:Ishopanishad]]

११:३८, १६ जनवरी २०१६ इत्यस्य संस्करणं


ईशोपनिषत्
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः॥

॥अथ ईशोपनिषत्॥

ॐ ईशावास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्॥१॥

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥

तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥

स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥

विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥१२॥

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥

सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥

वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥

॥इति ईशोपनिषत्॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शान्तिः शान्तिः शान्तिः॥

अधिकाध्ययनाय

बाह्यानुबन्धाः

  1. English Translation by Vidyavachaspati V. Panoli (link broken)
  2. Isa:va:syo:panishad English Translation by HH Sri Sri Sri Chinna Srimanna:ra:yana Jeeyar Swamiji
"https://sa.wikisource.org/w/index.php?title=ईशावास्‍योपनिषद्&oldid=46680" इत्यस्माद् प्रतिप्राप्तम्