"लघुसिद्धान्तकौमुदी/अपत्याधिकारप्रकरणम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अपत्याधिकारप्रकरणम्
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}

<BR>
<BR>
अथापत्याधिकारः<BR>
अथापत्याधिकारः<BR>
<BR>
<BR>
<B>स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्॥ लसक_१००६ = पा_४,१.८७॥</B><BR>
'''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्॥ लसक_१००६ = पा_४,१.८७॥'''<BR>
धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः। स्त्रैणः। पैंस्नः॥<BR>
धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः। स्त्रैणः। पैंस्नः॥<BR>
<BR>
<BR>
<B>तस्यापत्यम्॥ लसक_१००७ = पा_४,१.९२॥</B><BR>
'''तस्यापत्यम्॥ लसक_१००७ = पा_४,१.९२॥'''<BR>
षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येर्ऽथे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः॥<BR>
षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येर्ऽथे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः॥<BR>
<BR>
<BR>
<B>ओर्गुणः॥ लसक_१००८ = पा_६,४.१४६॥</B><BR>
'''ओर्गुणः॥ लसक_१००८ = पा_६,४.१४६॥'''<BR>
उवर्णान्तस्य भस्य गुणस्तद्धिते। उपगोरपत्यमौपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पैंस्नः॥<BR>
उवर्णान्तस्य भस्य गुणस्तद्धिते। उपगोरपत्यमौपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पैंस्नः॥<BR>
<BR>
<BR>
<B>अपत्यं पौत्रप्रभृति गोत्रम्॥ लसक_१००९ = पा_४,१.१६२॥</B><BR>
'''अपत्यं पौत्रप्रभृति गोत्रम्॥ लसक_१००९ = पा_४,१.१६२॥'''<BR>
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात्॥<BR>
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात्॥<BR>
<BR>
<BR>
<B>एको गोत्रे॥ लसक_१०१० = पा_४,१.९३॥</B><BR>
'''एको गोत्रे॥ लसक_१०१० = पा_४,१.९३॥'''<BR>
गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥<BR>
गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥<BR>
<BR>
<BR>
<B>गर्गादिभ्यो यञ्॥ लसक_१०११ = पा_४,१.१०५॥</B><BR>
'''गर्गादिभ्यो यञ्॥ लसक_१०११ = पा_४,१.१०५॥'''<BR>
गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥<BR>
गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥<BR>
<BR>
<BR>
<B>यञञोश्च॥ लसक_१०१२ = पा_२,४.६४॥</B><BR>
'''यञञोश्च॥ लसक_१०१२ = पा_२,४.६४॥'''<BR>
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥<BR>
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥<BR>
<BR>
<BR>
<B>जीवति तु वंश्ये युवा॥ लसक_१०१३ = पा_४,१.१६३॥</B><BR>
'''जीवति तु वंश्ये युवा॥ लसक_१०१३ = पा_४,१.१६३॥'''<BR>
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥<BR>
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥<BR>
<BR>
<BR>
<B>गोत्राद्यून्यस्त्रियाम्॥ लसक_१०१४ = पा_४,१.९४॥</B><BR>
'''गोत्राद्यून्यस्त्रियाम्॥ लसक_१०१४ = पा_४,१.९४॥'''<BR>
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥<BR>
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥<BR>
<BR>
<BR>
<B>यञिञोश्च॥ लसक_१०१५ = पा_४,१.१०१॥</B><BR>
'''यञिञोश्च॥ लसक_१०१५ = पा_४,१.१०१॥'''<BR>
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्॥<BR>
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्॥<BR>
<BR>
<BR>
<B>आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्॥ लसक_१०१६ = पा_७,१.२॥</B><BR>
'''आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्॥ लसक_१०१६ = पा_७,१.२॥'''<BR>
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः/ गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥<BR>
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः/ गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥<BR>
<BR>
<BR>
<B>अत इञ्॥ लसक_१०१७ = पा_४,१.९५॥</B><BR>
'''अत इञ्॥ लसक_१०१७ = पा_४,१.९५॥'''<BR>
अपत्येर्ऽथे। दाक्षिः॥<BR>
अपत्येर्ऽथे। दाक्षिः॥<BR>
<BR>
<BR>
<B>बाह्वादिभ्यश्च॥ लसक_१०१८ = पा_४,१.९६॥</B><BR>
'''बाह्वादिभ्यश्च॥ लसक_१०१८ = पा_४,१.९६॥'''<BR>
बाहविः। औडुलोमिः। (<i>लोम्नो ऽपत्येषु बहुष्वकारो वक्तव्य</i>ः)। उडुलोमाः। आकृतिगणो ऽयम्॥<BR>
बाहविः। औडुलोमिः। (''लोम्नो ऽपत्येषु बहुष्वकारो वक्तव्य''ः)। उडुलोमाः। आकृतिगणो ऽयम्॥<BR>
<BR>
<BR>
<B>अनृष्यानन्तर्ये बिदादिभ्यो ऽञ्॥ लसक_१०१९ = पा_४,१.१०४॥</B><BR>
'''अनृष्यानन्तर्ये बिदादिभ्यो ऽञ्॥ लसक_१०१९ = पा_४,१.१०४॥'''<BR>
एभ्यो ऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्यो ऽपत्ये ऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥<BR>
एभ्यो ऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्यो ऽपत्ये ऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥<BR>
<BR>
<BR>
<B>शिवादिभ्यो ऽण्॥ लसक_१०२० = पा_४,१.११२॥</B><BR>
'''शिवादिभ्यो ऽण्॥ लसक_१०२० = पा_४,१.११२॥'''<BR>
अपत्ये। शैवः। गाङ्गः॥<BR>
अपत्ये। शैवः। गाङ्गः॥<BR>
<BR>
<BR>
<B>ऋष्यन्धकवृष्णिकुरुभ्यश्च॥ लसक_१०२१ = पा_४,१.११४॥</B><BR>
'''ऋष्यन्धकवृष्णिकुरुभ्यश्च॥ लसक_१०२१ = पा_४,१.११४॥'''<BR>
ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥<BR>
ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥<BR>
<BR>
<BR>
<B>मातुरुत्संख्यासंभद्रपूर्वायाः॥ लसक_१०२२ = पा_४,१.११५॥</B><BR>
'''मातुरुत्संख्यासंभद्रपूर्वायाः॥ लसक_१०२२ = पा_४,१.११५॥'''<BR>
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥<BR>
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥<BR>
<BR>
<BR>
<B>स्त्रीभ्यो ढक्॥ लसक_१०२३ = पा_४,१.१२०॥</B><BR>
'''स्त्रीभ्यो ढक्॥ लसक_१०२३ = पा_४,१.१२०॥'''<BR>
स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥<BR>
स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥<BR>
<BR>
<BR>
<B>कन्यायाः कनीन च॥ लसक_१०२४ = पा_४,१.११६॥</B><BR>
'''कन्यायाः कनीन च॥ लसक_१०२४ = पा_४,१.११६॥'''<BR>
चादण्। कानीनो व्यासः कर्णश्च॥<BR>
चादण्। कानीनो व्यासः कर्णश्च॥<BR>
<BR>
<BR>
<B>राजश्वशुराद्यत्॥ लसक_१०२५ = पा_४,१.१३७॥</B><BR>
'''राजश्वशुराद्यत्॥ लसक_१०२५ = पा_४,१.१३७॥'''<BR>
(<i>राज्ञो जातावेवेति वाच्यम्</i>)॥<BR>
(''राज्ञो जातावेवेति वाच्यम्'')॥<BR>
<BR>
<BR>
<B>ये चाभावकर्मणोः॥ लसक_१०२६ = पा_६,४.१६८॥</B><BR>
'''ये चाभावकर्मणोः॥ लसक_१०२६ = पा_६,४.१६८॥'''<BR>
यादौ तद्धिते परे ऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम् ? - .<BR>
यादौ तद्धिते परे ऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम् ? - .<BR>
<BR>
<BR>
<B>अन्॥ लसक_१०२७ = पा_६,४.१६७॥</B><BR>
'''अन्॥ लसक_१०२७ = पा_६,४.१६७॥'''<BR>
अन् प्रकृत्या स्यादणि परे। राजनः। श्वशुर्यः॥<BR>
अन् प्रकृत्या स्यादणि परे। राजनः। श्वशुर्यः॥<BR>
<BR>
<BR>
<B>क्षत्त्राद् घः॥ लसक_१०२८ = पा_४,१.१३८॥</B><BR>
'''क्षत्त्राद् घः॥ लसक_१०२८ = पा_४,१.१३८॥'''<BR>
क्षत्त्रियः। जातावित्येव/ क्षात्त्रिरन्यत्र॥<BR>
क्षत्त्रियः। जातावित्येव/ क्षात्त्रिरन्यत्र॥<BR>
<BR>
<BR>
<B>रेवत्यादिभ्यष्ठक्॥ लसक_१०२९ = पा_४,१.१४६॥</B><BR>
'''रेवत्यादिभ्यष्ठक्॥ लसक_१०२९ = पा_४,१.१४६॥'''<BR>
<BR>
<BR>
<B>ठस्येकः॥ लसक_१०३० = पा_७,३.५०॥</B><BR>
'''ठस्येकः॥ लसक_१०३० = पा_७,३.५०॥'''<BR>
अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥<BR>
अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥<BR>
<BR>
<BR>
<B>जनपदशब्दात्क्षत्त्रियादञ्॥ लसक_१०३१ = पा_४,१.१६८॥</B><BR>
'''जनपदशब्दात्क्षत्त्रियादञ्॥ लसक_१०३१ = पा_४,१.१६८॥'''<BR>
जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। (<i>क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्</i>)। पञ्चालानां राजा पाञ्चालः। (<i>पूरोरण् वक्तव्य</i>ः)। पौरवः। (<i>पाण्डोर्ड्यण्</i>)। पाण्ड्यः॥<BR>
जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। (''क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्'')। पञ्चालानां राजा पाञ्चालः। (''पूरोरण् वक्तव्य''ः)। पौरवः। (''पाण्डोर्ड्यण्'')। पाण्ड्यः॥<BR>
<BR>
<BR>
<B>कुरुनादिभ्यो ण्यः॥ लसक_१०३२ = पा_४,१.१७२॥</B><BR>
'''कुरुनादिभ्यो ण्यः॥ लसक_१०३२ = पा_४,१.१७२॥'''<BR>
कौरव्यः। नैषध्यः॥<BR>
कौरव्यः। नैषध्यः॥<BR>
<BR>
<BR>
<B>ते तद्राजाः॥ लसक_१०३३ = पा_४,१.१७४॥</B><BR>
'''ते तद्राजाः॥ लसक_१०३३ = पा_४,१.१७४॥'''<BR>
अञादयस्तद्राजसंज्ञाः स्युः॥<BR>
अञादयस्तद्राजसंज्ञाः स्युः॥<BR>
<BR>
<BR>
<B>तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ लसक_१०३४ = पा_२,४.६२॥</B><BR>
'''तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ लसक_१०३४ = पा_२,४.६२॥'''<BR>
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥<BR>
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥<BR>
<BR>
<BR>
<B>कम्बोजाल्लुक्॥ लसक_१०३५ = पा_४,१.१७५॥</B><BR>
'''कम्बोजाल्लुक्॥ लसक_१०३५ = पा_४,१.१७५॥'''<BR>
अस्मात्तद्राजस्य लुक्। कम्बोजः। कम्बोजौ। (<i>कम्बोजादिभ्य इति वक्तव्यम्</i>)। चोलः। शकः। केरलः। यवनः॥<BR>
अस्मात्तद्राजस्य लुक्। कम्बोजः। कम्बोजौ। (''कम्बोजादिभ्य इति वक्तव्यम्'')। चोलः। शकः। केरलः। यवनः॥<BR>
<BR>
<BR>
इत्यपत्याधिकारः॥ २॥<BR>
इत्यपत्याधिकारः॥ २॥<BR>

[[वर्गः:लघुसिद्धान्तकौमुदी]]

१२:२५, १२ जनवरी २०१६ इत्यस्य संस्करणं

  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथापत्याधिकारः

स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्॥ लसक_१००६ = पा_४,१.८७॥
धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः। स्त्रैणः। पैंस्नः॥

तस्यापत्यम्॥ लसक_१००७ = पा_४,१.९२॥
षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येर्ऽथे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः॥

ओर्गुणः॥ लसक_१००८ = पा_६,४.१४६॥
उवर्णान्तस्य भस्य गुणस्तद्धिते। उपगोरपत्यमौपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पैंस्नः॥

अपत्यं पौत्रप्रभृति गोत्रम्॥ लसक_१००९ = पा_४,१.१६२॥
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात्॥

एको गोत्रे॥ लसक_१०१० = पा_४,१.९३॥
गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥

गर्गादिभ्यो यञ्॥ लसक_१०११ = पा_४,१.१०५॥
गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥

यञञोश्च॥ लसक_१०१२ = पा_२,४.६४॥
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥

जीवति तु वंश्ये युवा॥ लसक_१०१३ = पा_४,१.१६३॥
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥

गोत्राद्यून्यस्त्रियाम्॥ लसक_१०१४ = पा_४,१.९४॥
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥

यञिञोश्च॥ लसक_१०१५ = पा_४,१.१०१॥
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्॥

आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्॥ लसक_१०१६ = पा_७,१.२॥
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः/ गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥

अत इञ्॥ लसक_१०१७ = पा_४,१.९५॥
अपत्येर्ऽथे। दाक्षिः॥

बाह्वादिभ्यश्च॥ लसक_१०१८ = पा_४,१.९६॥
बाहविः। औडुलोमिः। (लोम्नो ऽपत्येषु बहुष्वकारो वक्तव्यः)। उडुलोमाः। आकृतिगणो ऽयम्॥

अनृष्यानन्तर्ये बिदादिभ्यो ऽञ्॥ लसक_१०१९ = पा_४,१.१०४॥
एभ्यो ऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्यो ऽपत्ये ऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥

शिवादिभ्यो ऽण्॥ लसक_१०२० = पा_४,१.११२॥
अपत्ये। शैवः। गाङ्गः॥

ऋष्यन्धकवृष्णिकुरुभ्यश्च॥ लसक_१०२१ = पा_४,१.११४॥
ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥

मातुरुत्संख्यासंभद्रपूर्वायाः॥ लसक_१०२२ = पा_४,१.११५॥
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥

स्त्रीभ्यो ढक्॥ लसक_१०२३ = पा_४,१.१२०॥
स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥

कन्यायाः कनीन च॥ लसक_१०२४ = पा_४,१.११६॥
चादण्। कानीनो व्यासः कर्णश्च॥

राजश्वशुराद्यत्॥ लसक_१०२५ = पा_४,१.१३७॥
(राज्ञो जातावेवेति वाच्यम्)॥

ये चाभावकर्मणोः॥ लसक_१०२६ = पा_६,४.१६८॥
यादौ तद्धिते परे ऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम् ? - .

अन्॥ लसक_१०२७ = पा_६,४.१६७॥
अन् प्रकृत्या स्यादणि परे। राजनः। श्वशुर्यः॥

क्षत्त्राद् घः॥ लसक_१०२८ = पा_४,१.१३८॥
क्षत्त्रियः। जातावित्येव/ क्षात्त्रिरन्यत्र॥

रेवत्यादिभ्यष्ठक्॥ लसक_१०२९ = पा_४,१.१४६॥

ठस्येकः॥ लसक_१०३० = पा_७,३.५०॥
अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥

जनपदशब्दात्क्षत्त्रियादञ्॥ लसक_१०३१ = पा_४,१.१६८॥
जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। (क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्)। पञ्चालानां राजा पाञ्चालः। (पूरोरण् वक्तव्यः)। पौरवः। (पाण्डोर्ड्यण्)। पाण्ड्यः॥

कुरुनादिभ्यो ण्यः॥ लसक_१०३२ = पा_४,१.१७२॥
कौरव्यः। नैषध्यः॥

ते तद्राजाः॥ लसक_१०३३ = पा_४,१.१७४॥
अञादयस्तद्राजसंज्ञाः स्युः॥

तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ लसक_१०३४ = पा_२,४.६२॥
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥

कम्बोजाल्लुक्॥ लसक_१०३५ = पा_४,१.१७५॥
अस्मात्तद्राजस्य लुक्। कम्बोजः। कम्बोजौ। (कम्बोजादिभ्य इति वक्तव्यम्)। चोलः। शकः। केरलः। यवनः॥

इत्यपत्याधिकारः॥ २॥