"लघुसिद्धान्तकौमुदी/अजन्तनपुंसकलिङ्गप्रकरणम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अजन्तनपुंसकलिङ्गप्रकरणम्
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}

<BR>
<BR>
अथाजन्तनपुंसकलिङ्गाः<BR>
अथाजन्तनपुंसकलिङ्गाः<BR>
<BR>
<BR>
<B>अतो ऽम्॥ लसक_२३५ = पा_७,१.२४॥</B><BR>
'''अतो ऽम्॥ लसक_२३५ = पा_७,१.२४॥'''<BR>
अतो ऽङ्गात् क्लीबात्स्वमोरम्। अमि पूर्वः। <B>ज्ञानम्</B>। एङ्ह्रस्वादिति हल्लोपः। हे ज्ञान//<BR>
अतो ऽङ्गात् क्लीबात्स्वमोरम्। अमि पूर्वः। '''ज्ञानम्'''। एङ्ह्रस्वादिति हल्लोपः। हे ज्ञान//<BR>
<BR>
<BR>
<B>नपुंसकाच्च॥ लसक_२३६ = पा_७,१.१९॥</B><BR>
'''नपुंसकाच्च॥ लसक_२३६ = पा_७,१.१९॥'''<BR>
क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥<BR>
क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥<BR>
<BR>
<BR>
<B>यस्येति च॥ लसक_२३७ = पा_६,४.१४८॥</B><BR>
'''यस्येति च॥ लसक_२३७ = पा_६,४.१४८॥'''<BR>
कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते (<i>औङः श्यां प्रतिषेधो वाच्य</i>ः)। ज्ञाने॥<BR>
कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते (''औङः श्यां प्रतिषेधो वाच्य''ः)। ज्ञाने॥<BR>
<BR>
<BR>
<B>जश्शसोः शिः॥ लसक_२३८ = पा_७,१.२०॥</B><BR>
'''जश्शसोः शिः॥ लसक_२३८ = पा_७,१.२०॥'''<BR>
क्लीबादनयोः शिः स्यात्॥<BR>
क्लीबादनयोः शिः स्यात्॥<BR>
<BR>
<BR>
<B>शि सर्वनामस्थानम्॥ लसक_२३९ = पा_१,१.४२॥</B><BR>
'''शि सर्वनामस्थानम्॥ लसक_२३९ = पा_१,१.४२॥'''<BR>
शि इत्येतदुक्तसंज्ञं स्यात्॥<BR>
शि इत्येतदुक्तसंज्ञं स्यात्॥<BR>
<BR>
<BR>
<B>नपुंसकस्य झलचः॥ लसक_२४० = पा_७,१.७२॥</B><BR>
'''नपुंसकस्य झलचः॥ लसक_२४० = पा_७,१.७२॥'''<BR>
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने॥<BR>
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने॥<BR>
<BR>
<BR>
<B>मिदचो ऽन्त्यात्परः॥ लसक_२४१ = पा_१,१.४७॥</B><BR>
'''मिदचो ऽन्त्यात्परः॥ लसक_२४१ = पा_१,१.४७॥'''<BR>
अचां मध्ये यो ऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत्॥ एवं धन वन फलादयः॥<BR>
अचां मध्ये यो ऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत्॥ एवं धन वन फलादयः॥<BR>
<BR>
<BR>
<B>अद्ड्डतरादिभ्यः पञ्चभ्यः॥ लसक_२४२ = पा_७,१.२५॥</B><BR>
'''अद्ड्डतरादिभ्यः पञ्चभ्यः॥ लसक_२४२ = पा_७,१.२५॥'''<BR>
एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात्॥<BR>
एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात्॥<BR>
<BR>
<BR>
<B>टेः॥ लसक_२४३ = पा_६,४.१४३॥</B><BR>
'''टेः॥ लसक_२४३ = पा_६,४.१४३॥'''<BR>
डिति भस्य टेर्लोपः। <B>कतरत्</B>, कतरद्। कतरे। कतराणि। हे कतरत्। शेषं पुंवत्॥ एवं कतमत्। इतरत्। अन्यत्। अन्यतरत्। अन्यतमस्य त्वन्यतममित्येव। (<i>एकतरात्प्रतिषेधो वक्तव्यः</i>)/ एकतरम्॥<BR>
डिति भस्य टेर्लोपः। '''कतरत्''', कतरद्। कतरे। कतराणि। हे कतरत्। शेषं पुंवत्॥ एवं कतमत्। इतरत्। अन्यत्। अन्यतरत्। अन्यतमस्य त्वन्यतममित्येव। (''एकतरात्प्रतिषेधो वक्तव्यः'')/ एकतरम्॥<BR>
<BR>
<BR>
<B>ह्रस्वो नपुंसके प्रातिपदिकस्य॥ लसक_२४४ = पा_१,३.४७॥</B><BR>
'''ह्रस्वो नपुंसके प्रातिपदिकस्य॥ लसक_२४४ = पा_१,३.४७॥'''<BR>
अजन्तस्येत्येव। श्रीपं ज्ञानवत्॥<BR>
अजन्तस्येत्येव। श्रीपं ज्ञानवत्॥<BR>
<BR>
<BR>
<B>स्वमोर्नपुंसकात्॥ लसक_२४५ = पा_७,१.२३॥</B><BR>
'''स्वमोर्नपुंसकात्॥ लसक_२४५ = पा_७,१.२३॥'''<BR>
लुक् स्यात्। वारि॥<BR>
लुक् स्यात्। वारि॥<BR>
<BR>
<BR>
<B>इको ऽचि विभक्तौ॥ लसक_२४६ = पा_७,१.७३॥</B><BR>
'''इको ऽचि विभक्तौ॥ लसक_२४६ = पा_७,१.७३॥'''<BR>
इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि। न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि। घेर्ङितीति गुणे प्राप्ते (<i>वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन</i>)। वारिणे। वारिणः। वारिणोः। नुमचिरेति नुट्। वारीणाम्। वारिणि। हलादौ हरिवत्॥<BR>
इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि। न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि। घेर्ङितीति गुणे प्राप्ते (''वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन'')। वारिणे। वारिणः। वारिणोः। नुमचिरेति नुट्। वारीणाम्। वारिणि। हलादौ हरिवत्॥<BR>
<BR>
<BR>
<B>अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः॥ लसक_२४७ = पा_७,१.७५॥</B><BR>
'''अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः॥ लसक_२४७ = पा_७,१.७५॥'''<BR>
एषामनङ् स्याट्टादावचि॥<BR>
एषामनङ् स्याट्टादावचि॥<BR>
<BR>
<BR>
<B>अल्लोपो ऽनः॥ लसक_२४८ = पा_६,४.१३४॥</B><BR>
'''अल्लोपो ऽनः॥ लसक_२४८ = पा_६,४.१३४॥'''<BR>
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥<BR>
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥<BR>
<BR>
<BR>
<B>विभाषा ङिश्योः॥ लसक_२४९ = पा_६,४.१३६॥</B><BR>
'''विभाषा ङिश्योः॥ लसक_२४९ = पा_६,४.१३६॥'''<BR>
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥ <B>सुधि</B>। सुधिनी। सुधीनि। हे सुधे, हे सुधि॥<BR>
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥ '''सुधि'''। सुधिनी। सुधीनि। हे सुधे, हे सुधि॥<BR>
<BR>
<BR>
<B>तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य॥ लसक_२५० = पा_७,१.७४॥</B><BR>
'''तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य॥ लसक_२५० = पा_७,१.७४॥'''<BR>
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि। सुधिया, सुधिनेत्यादि॥ <B>मधु</B>। मधुनी। मधूनि। हे मधो, हे मधु॥ <B>सुलु</B>। सुलुनी। सुलूनि। सुलुनेत्यादि॥ <B>धातृ</B>। धातृणी। धातॄणि। हे धातः, हे धातृ। धातॄणाम्॥ एवं ज्ञात्रादयः॥<BR>
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि। सुधिया, सुधिनेत्यादि॥ '''मधु'''। मधुनी। मधूनि। हे मधो, हे मधु॥ '''सुलु'''। सुलुनी। सुलूनि। सुलुनेत्यादि॥ '''धातृ'''। धातृणी। धातॄणि। हे धातः, हे धातृ। धातॄणाम्॥ एवं ज्ञात्रादयः॥<BR>
<BR>
<BR>
<B>एच इग्घ्रस्वादेशे॥ लसक_२५१ = पा_१,१.४८॥</B><BR>
'''एच इग्घ्रस्वादेशे॥ लसक_२५१ = पा_१,१.४८॥'''<BR>
आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात्। <B>प्रद्यु</B>। प्रद्युनी। प्रद्यूनि। प्रद्युनेत्यादि॥ <B>प्ररि</B>। प्ररिणी। प्ररीणि। प्ररिणा। एकदेशविकृतमनन्यवत्। प्रराभ्याम्। प्ररीणाम्॥ <B>सुनु</B>। सुनुनी। सुनूनि। सुनुनेत्यादि॥<BR>
आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात्। '''प्रद्यु'''। प्रद्युनी। प्रद्यूनि। प्रद्युनेत्यादि॥ '''प्ररि'''। प्ररिणी। प्ररीणि। प्ररिणा। एकदेशविकृतमनन्यवत्। प्रराभ्याम्। प्ररीणाम्॥ '''सुनु'''। सुनुनी। सुनूनि। सुनुनेत्यादि॥<BR>
<BR>
<BR>
इत्यजन्तनपुंसकलिङ्गाः।<BR>
इत्यजन्तनपुंसकलिङ्गाः।<BR>

[[वर्गः:लघुसिद्धान्तकौमुदी]]

१२:१६, १२ जनवरी २०१६ इत्यस्य संस्करणं

  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथाजन्तनपुंसकलिङ्गाः

अतो ऽम्॥ लसक_२३५ = पा_७,१.२४॥
अतो ऽङ्गात् क्लीबात्स्वमोरम्। अमि पूर्वः। ज्ञानम्। एङ्ह्रस्वादिति हल्लोपः। हे ज्ञान//

नपुंसकाच्च॥ लसक_२३६ = पा_७,१.१९॥
क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥

यस्येति च॥ लसक_२३७ = पा_६,४.१४८॥
कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते (औङः श्यां प्रतिषेधो वाच्यः)। ज्ञाने॥

जश्शसोः शिः॥ लसक_२३८ = पा_७,१.२०॥
क्लीबादनयोः शिः स्यात्॥

शि सर्वनामस्थानम्॥ लसक_२३९ = पा_१,१.४२॥
शि इत्येतदुक्तसंज्ञं स्यात्॥

नपुंसकस्य झलचः॥ लसक_२४० = पा_७,१.७२॥
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने॥

मिदचो ऽन्त्यात्परः॥ लसक_२४१ = पा_१,१.४७॥
अचां मध्ये यो ऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत्॥ एवं धन वन फलादयः॥

अद्ड्डतरादिभ्यः पञ्चभ्यः॥ लसक_२४२ = पा_७,१.२५॥
एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात्॥

टेः॥ लसक_२४३ = पा_६,४.१४३॥
डिति भस्य टेर्लोपः। कतरत्, कतरद्। कतरे। कतराणि। हे कतरत्। शेषं पुंवत्॥ एवं कतमत्। इतरत्। अन्यत्। अन्यतरत्। अन्यतमस्य त्वन्यतममित्येव। (एकतरात्प्रतिषेधो वक्तव्यः)/ एकतरम्॥

ह्रस्वो नपुंसके प्रातिपदिकस्य॥ लसक_२४४ = पा_१,३.४७॥
अजन्तस्येत्येव। श्रीपं ज्ञानवत्॥

स्वमोर्नपुंसकात्॥ लसक_२४५ = पा_७,१.२३॥
लुक् स्यात्। वारि॥

इको ऽचि विभक्तौ॥ लसक_२४६ = पा_७,१.७३॥
इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि। न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि। घेर्ङितीति गुणे प्राप्ते (वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन)। वारिणे। वारिणः। वारिणोः। नुमचिरेति नुट्। वारीणाम्। वारिणि। हलादौ हरिवत्॥

अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः॥ लसक_२४७ = पा_७,१.७५॥
एषामनङ् स्याट्टादावचि॥

अल्लोपो ऽनः॥ लसक_२४८ = पा_६,४.१३४॥
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥

विभाषा ङिश्योः॥ लसक_२४९ = पा_६,४.१३६॥
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥ सुधि। सुधिनी। सुधीनि। हे सुधे, हे सुधि॥

तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य॥ लसक_२५० = पा_७,१.७४॥
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि। सुधिया, सुधिनेत्यादि॥ मधु। मधुनी। मधूनि। हे मधो, हे मधु॥ सुलु। सुलुनी। सुलूनि। सुलुनेत्यादि॥ धातृ। धातृणी। धातॄणि। हे धातः, हे धातृ। धातॄणाम्॥ एवं ज्ञात्रादयः॥

एच इग्घ्रस्वादेशे॥ लसक_२५१ = पा_१,१.४८॥
आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात्। प्रद्यु। प्रद्युनी। प्रद्यूनि। प्रद्युनेत्यादि॥ प्ररि। प्ररिणी। प्ररीणि। प्ररिणा। एकदेशविकृतमनन्यवत्। प्रराभ्याम्। प्ररीणाम्॥ सुनु। सुनुनी। सुनूनि। सुनुनेत्यादि॥

इत्यजन्तनपुंसकलिङ्गाः।