"लघुसिद्धान्तकौमुदी/विसर्गसन्धिप्रकरणम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
विसर्गसन्धिप्रकरणम्
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}

<BR>
<BR>
अथ विसर्गसन्धिः<BR>
अथ विसर्गसन्धिः<BR>
<BR>
<BR>
<B>विसर्जनीयस्य सः॥ लसक_१०३ = पा_८,३.३४॥</B><BR>
'''विसर्जनीयस्य सः॥ लसक_१०३ = पा_८,३.३४॥'''<BR>
खरि। विष्णुस्त्राता॥<BR>
खरि। विष्णुस्त्राता॥<BR>
<BR>
<BR>
<B>वा शरि॥ लसक_१०४ = पा_८,३.३६॥</B><BR>
'''वा शरि॥ लसक_१०४ = पा_८,३.३६॥'''<BR>
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥<BR>
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥<BR>
<BR>
<BR>
<B>समजुषो रुः॥ लसक_१०५ = पा_८,२.६६॥</B><BR>
'''समजुषो रुः॥ लसक_१०५ = पा_८,२.६६॥'''<BR>
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥<BR>
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥<BR>
<BR>
<BR>
<B>अतो रोरप्लुतादप्लुतादप्लुते॥ लसक_१०६ = पा_६,१.११३॥</B><BR>
'''अतो रोरप्लुतादप्लुतादप्लुते॥ लसक_१०६ = पा_६,१.११३॥'''<BR>
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति। शिवोर्ऽच्यः॥<BR>
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति। शिवोर्ऽच्यः॥<BR>
<BR>
<BR>
<B>हशि च॥ लसक_१०७ = पा_६,१.११४॥</B><BR>
'''हशि च॥ लसक_१०७ = पा_६,१.११४॥'''<BR>
तथा। शिवो वन्द्यः॥<BR>
तथा। शिवो वन्द्यः॥<BR>
<BR>
<BR>
<B>भो भगो अघो अपूर्वस्य यो ऽशि॥ लसक_१०८ = पा_८,३.१७॥</B><BR>
'''भो भगो अघो अपूर्वस्य यो ऽशि॥ लसक_१०८ = पा_८,३.१७॥'''<BR>
एतत्पूर्वस्य रोर्यादेशो ऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥<BR>
एतत्पूर्वस्य रोर्यादेशो ऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥<BR>
<BR>
<BR>
<B>हलि सर्वेषाम्॥ लसक_१०९ = पा_८,३.२२॥</B><BR>
'''हलि सर्वेषाम्॥ लसक_१०९ = पा_८,३.२२॥'''<BR>
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥<BR>
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥<BR>
<BR>
<BR>
<B>रो ऽसुपि॥ लसक_११० = पा_८,२.६९॥</B><BR>
'''रो ऽसुपि॥ लसक_११० = पा_८,२.६९॥'''<BR>
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥<BR>
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥<BR>
<BR>
<BR>
<B>रो रि॥ लसक_१११ = पा_८,३.१४॥</B><BR>
'''रो रि॥ लसक_१११ = पा_८,३.१४॥'''<BR>
रेफस्य रेफे परे लोपः॥<BR>
रेफस्य रेफे परे लोपः॥<BR>
<BR>
<BR>
<B>ढ्रलोपे पूर्वस्य दीर्घो ऽणः॥ लसक_११२ = पा_६,३.१११॥</B><BR>
'''ढ्रलोपे पूर्वस्य दीर्घो ऽणः॥ लसक_११२ = पा_६,३.१११॥'''<BR>
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम् ? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥<BR>
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम् ? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥<BR>
<BR>
<BR>
<B>विप्रतिषेधे परं कार्यम्॥ लसक_११३ = पा_१,४.२॥</B><BR>
'''विप्रतिषेधे परं कार्यम्॥ लसक_११३ = पा_१,४.२॥'''<BR>
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥<BR>
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥<BR>
<BR>
<BR>
<B>एतत्तदोः सुलोपो ऽकोरनञ्समासे हलि॥ लसक_११४ = पा_६,१.१३२॥</B><BR>
'''एतत्तदोः सुलोपो ऽकोरनञ्समासे हलि॥ लसक_११४ = पा_६,१.१३२॥'''<BR>
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषो ऽत्र॥<BR>
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषो ऽत्र॥<BR>
<BR>
<BR>
<B>सो ऽचि लोपे चेत्पादपूरणम्॥ लसक_११५ = पा_६,१.१३४॥</B><BR>
'''सो ऽचि लोपे चेत्पादपूरणम्॥ लसक_११५ = पा_६,१.१३४॥'''<BR>
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥<BR>
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥<BR>
<BR>
<BR>
इति विसर्गसन्धिः॥<BR>
इति विसर्गसन्धिः॥<BR>

[[वर्गः:लघुसिद्धान्तकौमुदी]]

१२:१६, १२ जनवरी २०१६ इत्यस्य संस्करणं

  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ विसर्गसन्धिः

विसर्जनीयस्य सः॥ लसक_१०३ = पा_८,३.३४॥
खरि। विष्णुस्त्राता॥

वा शरि॥ लसक_१०४ = पा_८,३.३६॥
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥

समजुषो रुः॥ लसक_१०५ = पा_८,२.६६॥
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥

अतो रोरप्लुतादप्लुतादप्लुते॥ लसक_१०६ = पा_६,१.११३॥
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति। शिवोर्ऽच्यः॥

हशि च॥ लसक_१०७ = पा_६,१.११४॥
तथा। शिवो वन्द्यः॥

भो भगो अघो अपूर्वस्य यो ऽशि॥ लसक_१०८ = पा_८,३.१७॥
एतत्पूर्वस्य रोर्यादेशो ऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥

हलि सर्वेषाम्॥ लसक_१०९ = पा_८,३.२२॥
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥

रो ऽसुपि॥ लसक_११० = पा_८,२.६९॥
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥

रो रि॥ लसक_१११ = पा_८,३.१४॥
रेफस्य रेफे परे लोपः॥

ढ्रलोपे पूर्वस्य दीर्घो ऽणः॥ लसक_११२ = पा_६,३.१११॥
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम् ? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥

विप्रतिषेधे परं कार्यम्॥ लसक_११३ = पा_१,४.२॥
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥

एतत्तदोः सुलोपो ऽकोरनञ्समासे हलि॥ लसक_११४ = पा_६,१.१३२॥
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषो ऽत्र॥

सो ऽचि लोपे चेत्पादपूरणम्॥ लसक_११५ = पा_६,१.१३४॥
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥

इति विसर्गसन्धिः॥