"ऋग्वेदः सूक्तं १.४८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
सह वामेन न उषो वयुछा दुहितर्दिवः ।
सह वामेन न उषो व्युच्छा दुहितर्दिवः ।
सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती
सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥१॥
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे ।
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे ।
उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम ॥
उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥२॥
उवासोषा उछाच्च नु देवी जीरा रथानाम
उवासोषा उच्छाच्च नु देवी जीरा रथानाम्
ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः ॥
ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥३॥
उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः ।
उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।
अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम
अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥४॥
आ घा योषेव सूनर्युषा याति परभुञ्जती
आ घा योषेव सूनर्युषा याति प्रभुञ्जती
जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः
जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः ॥५॥
वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती ।
वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती ।
वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति
वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥६॥
एषायुक्त परावतः सूर्यस्योदयनादधि ।
एषायुक्त परावतः सूर्यस्योदयनादधि ।
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ॥
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥७॥
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी ।
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी ।
अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः ॥
अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥८॥
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।
आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु
आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥९॥
विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि ।
विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि ।
सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम ॥
सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥१०॥
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।
तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः
तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥११॥
विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।
विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम ।
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम ॥
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥१२॥
यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम ॥
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥१३॥
ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि ।
ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि ।
सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा
सा न स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥१४॥
उषो यदद्य भानुना वि दवाराव रणवो दिवः ।
उषो यदद्य भानुना वि द्वारावृणवो दिवः ।
पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः
प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥१५॥
सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।
सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।
सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति
सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥१६॥



*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

१४:३६, १२ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.४८


सह वामेन न उषो व्युच्छा दुहितर्दिवः ।
सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥१॥
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे ।
उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥२॥
उवासोषा उच्छाच्च नु देवी जीरा रथानाम् ।
ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥३॥
उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।
अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥४॥
आ घा योषेव सूनर्युषा याति प्रभुञ्जती ।
जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः ॥५॥
वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती ।
वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥६॥
एषायुक्त परावतः सूर्यस्योदयनादधि ।
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥७॥
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी ।
अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥८॥
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।
आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥९॥
विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि ।
सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥१०॥
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।
तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥११॥
विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥१२॥
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥१३॥
ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि ।
सा न स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥१४॥
उषो यदद्य भानुना वि द्वारावृणवो दिवः ।
प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥१५॥
सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।
सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥१६॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४८&oldid=4406" इत्यस्माद् प्रतिप्राप्तम्