"ऋग्वेदः सूक्तं १.४८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
सह वामेन न उषो वयुछा दुहितर्दिवः |
सह वामेन न उषो वयुछा दुहितर्दिवः |
सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती ||
सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे |
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे |
उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम ||
उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम
उवासोषा उछाच्च नु देवी जीरा रथानाम |
उवासोषा उछाच्च नु देवी जीरा रथानाम |
ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः ||
ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः
उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः |
उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः |
अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम ||
अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम
आ घा योषेव सूनर्युषा याति परभुञ्जती |
आ घा योषेव सूनर्युषा याति परभुञ्जती |
जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः ||
जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः
वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती |
वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती |
वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति ||
वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति
एषायुक्त परावतः सूर्यस्योदयनादधि |
एषायुक्त परावतः सूर्यस्योदयनादधि |
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ||
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी |
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी |
अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः ||
अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः |
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः |
आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु ||
आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु
विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि |
विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि |
सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम ||
सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने |
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने |
तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः ||
तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः
विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम |
विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम |
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम ||
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम
यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत |
यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत |
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम ||
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम
ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि |
ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि |
सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा ||
सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा
उषो यदद्य भानुना वि दवाराव रणवो दिवः |
उषो यदद्य भानुना वि दवाराव रणवो दिवः |
पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः ||
पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः
सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा |
सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा |
सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ||
सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

१८:५५, २३ जनवरी २००६ इत्यस्य संस्करणं

सह वामेन न उषो वयुछा दुहितर्दिवः | सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती ॥ अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे | उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम ॥ उवासोषा उछाच्च नु देवी जीरा रथानाम | ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः ॥ उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः | अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम ॥ आ घा योषेव सूनर्युषा याति परभुञ्जती | जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः ॥ वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती | वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति ॥ एषायुक्त परावतः सूर्यस्योदयनादधि | शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ॥ विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी | अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः ॥ उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः | आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु ॥ विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि | सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम ॥ उषो वाजं हि वंस्व यश्चित्रो मानुषे जने | तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः ॥ विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम | सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम ॥ यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत | सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम ॥ ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि | सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा ॥ उषो यदद्य भानुना वि दवाराव रणवो दिवः | पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः ॥ सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा | सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४८&oldid=4402" इत्यस्माद् प्रतिप्राप्तम्