"रामायणम्/अयोध्याकाण्डम्/सर्गः ६४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६३|सर्गः ६३]]
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६३|सर्गः ६३]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६५|सर्गः ६५]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६५|सर्गः ६५]]
| notes =
| notes =
}}
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>


'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥'''<BR><BR>


'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥'''
वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।<BR>
विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥<BR><BR>


वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।
तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।<BR>
विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥
एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥<BR><BR>


तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।
ततः तम् घटम् आदय पूर्णम् परम वारिणा ।<BR>
एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥
आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥<BR><BR>


ततः तम् घटम् आदय पूर्णम् परम वारिणा ।
तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।<BR>
आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥
अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥<BR>
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।<BR>
ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥<BR><BR>


तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।
शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।<BR>
अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥
तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥<BR><BR>
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।
ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥


शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।
पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।<BR>
तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥
किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥<BR><BR>


पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।
यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।<BR>
उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥<BR><BR>
किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥


यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।
यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।<BR>
उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥
न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥<BR><BR>


यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।
त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।<BR>
न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥
समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥<BR><BR>


त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।
मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।<BR>
समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥
हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥<BR><BR>


मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।
मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।<BR>
हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥
आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥<BR><BR>


मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।
क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।<BR>
आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥
सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥<BR><BR>


क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।
भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।<BR>
सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥
जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥<BR><BR>


भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।
ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।<BR>
जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥
द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥<BR><BR>


ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।
गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।<BR>
द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥
विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥<BR><BR>


गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।
भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।<BR>
विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥
विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥<BR><BR>


भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।
ततस्तस्यैव वचनादुपेत्य परितप्यतः ।<BR>
विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥
स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥<BR><BR>


ततस्तस्यैव वचनादुपेत्य परितप्यतः ।
स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।<BR>
स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥
भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥<BR><BR>


स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।
अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।<BR>
भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥
शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥<BR><BR>


अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।
स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।<BR>
शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥
नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥<BR><BR>


स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।
सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।<BR>
नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥<BR><BR>


सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।
यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।<BR>
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥
फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥<BR><BR>


यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।
क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।<BR>
फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥
ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥<BR><BR>


क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।
सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।<BR>
ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥
ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥<BR><BR>


सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।
अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।<BR>
ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥
अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥<BR><BR>


अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।
नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।<BR>
अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥
अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥<BR>
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।<BR>
शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥<BR><BR>


अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ<BR>
नय नौ नृप तम् देशम् इति माम् अभ्यभाषत
अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥
अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥<BR><BR>
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।
शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥


अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।
तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।<BR>
अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥
निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥<BR><BR>


तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।
न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।<BR>
निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥
किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥<BR><BR>


त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।<BR>
न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।
किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥<BR><BR>
किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥


न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।
कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।<BR>
किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥
अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥<BR><BR>


कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।
को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।<BR>
अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥
श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥<BR><BR>


को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।
कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।<BR>
श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥
भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥<BR><BR>


कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।
इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।<BR>
भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥
कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥<BR><BR>


इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।
तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।<BR>
कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥
श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥<BR><BR>


तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।
उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।<BR>
श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥
क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥<BR><BR>


उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।
ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।<BR>
क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥
क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥<BR><BR>


ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।
दातुमर्हति धर्मात्मा लोकपालो महायशाः ।<BR>
क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥
ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥<BR><BR>


दातुमर्हति धर्मात्मा लोकपालो महायशाः ।
अपापो असि यथा पुत्र निहतः पाप कर्मणा ।<BR>
ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥
तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥<BR><BR>


अपापो असि यथा पुत्र निहतः पाप कर्मणा ।
यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।<BR>
तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥
हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥<BR><BR>


यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।
याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।<BR>
हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥
नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥<BR><BR>


याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।
या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।<BR>
नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥
भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥<BR>
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।<BR>
देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥<BR><BR>


या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।
न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।<BR>
भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥
स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥<BR><BR>
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।
देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥


न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।
एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।<BR>
स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥
ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥<BR><BR>


एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।
स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।<BR>
ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥
स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥<BR><BR>


स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।
आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।<BR>
स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥
आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥<BR><BR>


आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।
स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।<BR>
आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥
भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥<BR><BR>


स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।
एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।<BR>
भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥
आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥<BR><BR>


एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।
स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।<BR>
आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥<BR><BR>


स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।
अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।<BR>
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥
यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥<BR><BR>


अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।
त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।<BR>
यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥
तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥<BR><BR>


त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।
पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।<BR>
तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥
एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥<BR><BR>


पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।
अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।<BR>
एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥
तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥<BR><BR>


अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।
त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।<BR>
तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥
जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥<BR><BR>


त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।
एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।<BR>
जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥
चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥<BR><BR>


एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।
तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।<BR>
चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥
तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥<BR><BR>


तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।
तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।<BR>
तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥
अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥<BR><BR>


तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।
तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।<BR>
अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥
यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥<BR><BR>


तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।
चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।<BR>
यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥
इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥<BR><BR>


चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।
एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।<BR>
इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥
सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥<BR><BR>


एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।
दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।<BR>
सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥
कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥<BR><BR>


दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।
यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।<BR>
कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥<BR><BR>


यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।
चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।<BR>
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥
दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥<BR><BR>


चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।
अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।<BR>
दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥
न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥<BR><BR>


अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।
तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।<BR>
न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥
उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥<BR><BR>


तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।
न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।<BR>
उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥
मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥<BR><BR>


न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।
पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।<BR>
धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥<BR><BR>
मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥


पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।
सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।<BR>
धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥<BR><BR>


सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।
निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।<BR>
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥
द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥<BR><BR>


निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।
कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।<BR>
द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥
वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥<BR><BR>


कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।
चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।<BR>
वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥
क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥<BR><BR>


चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।
अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।<BR>
क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥
सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥<BR><BR>


अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।
हा राघव महा बाहो हा मम आयास नाशन ।<BR>
सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥
हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥<BR><BR>


हा राघव महा बाहो हा मम आयास नाशन ।
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।<BR>
हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥
हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥<BR><BR>


हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।<BR>
हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥
राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥<BR><BR>


इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
यथा तु दीनम् कथयन् नर अधिपः ।<BR>
राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥
प्रियस्य पुत्रस्य विवासन आतुरः ।<BR>
गते अर्ध रात्रे भृश दुह्ख पीडितः ।<BR>
तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥<BR><BR>


यथा तु दीनम् कथयन् नर अधिपः ।
प्रियस्य पुत्रस्य विवासन आतुरः ।
गते अर्ध रात्रे भृश दुह्ख पीडितः ।
तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥





'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥'''

०५:४६, १७ डिसेम्बर् २०१५ इत्यस्य संस्करणं

← सर्गः ६३ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ६५ →
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥

वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।
विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥

तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।
एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥

ततः तम् घटम् आदय पूर्णम् परम वारिणा ।
आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥

तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।
अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।
ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥

शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।
तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥

पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।
किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥

यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।
उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥

यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।
न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥

त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।
समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥

मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।
हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥

मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।
आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥

क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।
सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥

भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।
जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥

ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।
द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥

गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।
विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥

भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।
विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥

ततस्तस्यैव वचनादुपेत्य परितप्यतः ।
स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥

स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।
भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥

अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।
शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥

स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।
नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥

सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥

यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।
फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।
ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।
ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥

अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।
अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥

नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।
अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।
शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥

अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।
अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥

तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।
निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥

न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।
किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥

न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।
किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥

कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।
अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥

को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।
श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥

कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।
भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥

इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।
कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥

तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।
श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥

उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।
क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥

ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।
क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।
ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥

अपापो असि यथा पुत्र निहतः पाप कर्मणा ।
तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥

यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।
हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥

याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।
नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥

या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।
भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।
देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥

न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।
स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥

एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।
ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥

स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।
स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।
आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥

स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।
भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥

एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।
आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥

स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥

अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।
यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥

त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।
तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥

पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।
एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥

अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।
तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।
जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥

एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।
चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥

तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।
तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥

तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।
अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥

तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।
यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥

चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।
इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥

एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।
सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥

दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।
कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥

यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥

चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।
दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥

अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।
न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।
उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥

न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।
मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥

पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।
धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥

सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥

निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।
द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥

कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।
वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।
क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥

अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।
सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥

हा राघव महा बाहो हा मम आयास नाशन ।
हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।
हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥

यथा तु दीनम् कथयन् नर अधिपः ।
प्रियस्य पुत्रस्य विवासन आतुरः ।
गते अर्ध रात्रे भृश दुह्ख पीडितः ।
तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥