"रामायणम्/अयोध्याकाण्डम्/सर्गः ९२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८: पङ्क्तिः ८:
| notes =
| notes =
}}
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<poem>
<poem>
ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: ।
ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: ।

०७:१६, १५ डिसेम्बर् २०१५ इत्यस्य संस्करणं

← सर्गः ९१ रामायणम्
सर्गः ९२
वाल्मीकिः
सर्गः ९३ →
रामायणम्/अयोध्याकाण्डम्

ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: ।
कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ।। २.९२.१ ।।

तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।
हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ।। २.९२.२ ।।

कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।
समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ।। २.९२.३ ।।

तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।
आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ।। २.९२.४ ।।

सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: ।
तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ।। २.९२.५ ।।

अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: ।
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ।। २.९२.६ ।।

आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम ।
समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ।। २.९२.७ ।।

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: ।
आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ।। २.९२.८ ।।

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।
प्रत्युवाच महातेजा भरद्वाजो महातपा: ।। २.९२.९ ।।

भरतार्द्धतृतीयेषु योजनेष्वजने वने ।
चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ।। २.९२.१० ।।

उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।
पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ।। २.९२.११ ।।

अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: ।
तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ।। २.९२.१२ ।।

दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ।। २.९२.१३ ।।

प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: ।
हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ।। २.९२.१४ ।।

वेपमाना कृशा ऺदीना सह देव्या सुमित्रया ।
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ।। २.९२.१५ ।।

असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ।। २.९२.१६ ।।

तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ।। २.९२.१७ ।।

तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: ।
विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ।। २.९२.१८ ।।

एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: ।
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ।। २.९२.१९ ।।

यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।
पितुर्हि महिषीं देवीं देवतामिव पश्यसि ।। २.९२.२० ।।

एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।
कौसल्या सुषुवे रामं धातारमदितिर्यथा ।। २.९२.२१ ।।

अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: ।
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ।। २.९२.२२ ।।

एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ ।
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ।। २.९२.२३ ।।

यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ ।
राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ।। २.९२.२४ ।।

क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।
ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ।। २.९२.२५ ।।

ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।
यतो मूलं हि पश्यामि व्यसनं महदात्मन: ।। २.९२.२६ ।।

इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।
स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ।। २.९२.२७ ।।

भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ।। २.९२.२८ ।।

न दोषेणावगन्तव्या कैकेयी भरत त्वया ।
रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ।। २.९२.२९ ।।

देवानां दानवानां च ऋषीणां भावितात्मनाम् ।
हितमेव भविष्यद्धि रामप्रव्राजनादिह ।। २.९२.३० ।।

अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् ।
आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ।। २.९२.३१ ।।

ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ।। २.९२.३२ ।।

गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: ।
जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ।। २.९२.३३ ।।

विविधान्यपि यानानि महान्ति च लघूनि च ।
प्रययु: सुमहार्हाणि पादैरेव पदातय: ।। २.९२.३४ ।।

अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: ।
रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ।। २.९२.३५ ।।

चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।
आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ।। २.९२.३६ ।।

सा प्रयाता महासेना गजवाजिरथाकुला ।
दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ।। २.९२.३७ ।।

वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: ।
गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ।। २.९२.३८ ।।

सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।
महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ।। २.९२.३९ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग: ।। ९२ ।।