"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः १५: पङ्क्तिः १५:
अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया |
अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया |
भागं देवेषु यज्ञियम ||
भागं देवेषु यज्ञियम ||



*[[ऋग्वेद:]]

२२:३६, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

अयं देवाय जन्मने सतोमो विप्रेभिरासया | अकारि रत्नधातमः || य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी | शमीभिर्यज्ञमाशत || तक्षन नासत्याभ्यां परिज्मानं सुखं रथम | तक्षन धेनुं सबर्दुघाम || युवाना पितरा पुनः सत्यमन्त्रा रजूयवः | रभवो विष्ट्यक्रत || सं वो मदासो अग्मतेन्द्रेण च मरुत्वता | आदित्येभिश्च राजभिः || उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम | अकर्तचतुरः पुनः || ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते | एकम-एकंसुशस्तिभिः || अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया | भागं देवेषु यज्ञियम ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२०&oldid=4183" इत्यस्माद् प्रतिप्राप्तम्