"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः |
महानभिष्टिरोजसा ||


<pre style="background: #ffffff; border: 0px; line-height: 150%; padding-left: 2em; margin: 0em;">
एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने |
चक्रिं विश्वानि चक्रये ||


इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः
मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे |
महानभिष्टिरोजसा
सचैषुसवनेष्वा ||


एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने
अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत |
चक्रिं विश्वानि चक्रये
अजोषा वर्षभं पतिम ||


मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे
सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम |
सचैषुसवनेष्वा
असदित ते विभु परभु ||


अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत
अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः |
अजोषा वर्षभं पतिम
तुविद्युम्न यशस्वतः ||


सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम
सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत |
असदित ते विभु परभु
विश्वायुर्धेह्यक्षितम ||


अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः
अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम |
तुविद्युम्न यशस्वतः
इन्द्र ता रथिनीरिषः ||


सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत
वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम |
विश्वायुर्धेह्यक्षितम
होम गन्तारमूतये ||


अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम
सुते-सुते नयोकसे बर्हद बर्हत एदरिः |
इन्द्र ता रथिनीरिषः
इन्द्राय शूषमर्चति ||

वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम
होम गन्तारमूतये

सुते-सुते नयोकसे बर्हद बर्हत एदरिः
इन्द्राय शूषमर्चति
</pre>


* [[ऋग्वेद:]]
* [[ऋग्वेद:]]

११:००, १४ मे २००५ इत्यस्य संस्करणं


इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महानभिष्टिरोजसा ॥

एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये ॥

मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे ।
सचैषुसवनेष्वा ॥

अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत ।
अजोषा वर्षभं पतिम ॥

सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम ।
असदित ते विभु परभु ॥

अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः ॥

सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत ।
विश्वायुर्धेह्यक्षितम ॥

अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम ।
इन्द्र ता रथिनीरिषः ॥

वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम ।
होम गन्तारमूतये ॥

सुते-सुते नयोकसे बर्हद बर्हत एदरिः ।
इन्द्राय शूषमर्चति ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९&oldid=4045" इत्यस्माद् प्रतिप्राप्तम्