"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु)No edit summary
<pre class="verse">
पङ्क्तिः १: पङ्क्तिः १:
[[ऋग्वेदः मण्डल १]]
<pre style="background: #ffffff; border: 0px; line-height: 150%; padding-left: 2em; margin: 0em;">

<pre class="verse">
आ तवेता नि षीदतेन्द्रमभि पर गायत ।
आ तवेता नि षीदतेन्द्रमभि पर गायत ।
सखाय सतोमवाहसः ॥
सखाय सतोमवाहसः ॥

१९:४५, २१ जून् २००५ इत्यस्य संस्करणं

ऋग्वेदः मण्डल १

आ तवेता नि षीदतेन्द्रमभि पर गायत ।
सखाय सतोमवाहसः ॥
पुरूतमं पुरूणामीशानं वार्याणाम ।
इन्द्रं सोमे सचा सुते ॥
स घा नो योग आ भुवत स राये स पुरन्ध्याम ।
गमद वाजेभिरा स नः ॥
यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः ।
तस्मा इन्द्राय गायत ॥
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
सोमासो दध्याशिरः ॥
तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः ।
इन्द्र जयैष्ठ्याय सुक्रतो ॥
आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
शं ते सन्तु परचेतसे ॥
तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो ।
तवां वर्धन्तु नो गिरः ॥
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम ।
यस्मिन विश्वानि पौंस्या ॥
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः ।
ईशानो यवया वधम ॥

पष्यतु

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५&oldid=3990" इत्यस्माद् प्रतिप्राप्तम्