"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
आ तवेता नि षीदतेन्द्रमभि पर गायत |
आ तवेता नि षीदतेन्द्रमभि पर गायत |
सखाय सतोमवाहसः ||
सखाय सतोमवाहसः ||

पुरूतमं पुरूणामीशानं वार्याणाम |
पुरूतमं पुरूणामीशानं वार्याणाम |
इन्द्रं सोमे सचा सुते ||
इन्द्रं सोमे सचा सुते ||

स घा नो योग आ भुवत स राये स पुरन्ध्याम |
स घा नो योग आ भुवत स राये स पुरन्ध्याम |
गमद वाजेभिरा स नः ||
गमद वाजेभिरा स नः ||

यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः |
यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः |
तस्मा इन्द्राय गायत ||
तस्मा इन्द्राय गायत ||

सुतपाव्ने सुता इमे शुचयो यन्ति वीतये |
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये |
सोमासो दध्याशिरः ||
सोमासो दध्याशिरः ||

तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः |
तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः |
इन्द्र जयैष्ठ्याय सुक्रतो ||
इन्द्र जयैष्ठ्याय सुक्रतो ||

आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः |
आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः |
शं ते सन्तु परचेतसे ||
शं ते सन्तु परचेतसे ||

तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो |
तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो |
तवां वर्धन्तु नो गिरः ||
तवां वर्धन्तु नो गिरः ||

अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम |
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम |
यस्मिन विश्वानि पौंस्या ||
यस्मिन विश्वानि पौंस्या ||

मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः |
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः |
ईशानो यवया वधम ||
ईशानो यवया वधम ||


* [[ऋग्वेद:]]

*[[ऋग्वेद:]]

२०:१५, २ जनवरी २००५ इत्यस्य संस्करणं

आ तवेता नि षीदतेन्द्रमभि पर गायत | सखाय सतोमवाहसः ||

पुरूतमं पुरूणामीशानं वार्याणाम | इन्द्रं सोमे सचा सुते ||

स घा नो योग आ भुवत स राये स पुरन्ध्याम | गमद वाजेभिरा स नः ||

यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः | तस्मा इन्द्राय गायत ||

सुतपाव्ने सुता इमे शुचयो यन्ति वीतये | सोमासो दध्याशिरः ||

तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः | इन्द्र जयैष्ठ्याय सुक्रतो ||

आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः | शं ते सन्तु परचेतसे ||

तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो | तवां वर्धन्तु नो गिरः ||

अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम | यस्मिन विश्वानि पौंस्या ||

मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः | ईशानो यवया वधम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५&oldid=3987" इत्यस्माद् प्रतिप्राप्तम्