"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
वायवा याहि दर्शतेमे सोमा अरंक्र्ताः
वायवा याहि दर्शतेमे सोमा अरंकृताः
तेषां पाहि शरुधी हवम
तेषां पाहि श्रुधी हवम् ॥१॥
वाय उक्थेभिर्जरन्ते तवामछा जरितारः ।
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः
सुतसोमा अहर्विदः ॥२॥
वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे ।
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये
उरूची सोमपीतये ॥३॥
इन्द्रवायू इमे सुता उप परयोभिरा गतम
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम्
इन्दवो वामुशन्ति हि
इन्दवो वामुशन्ति हि ॥४॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप दरवत
तावा यातमुप द्रवत् ॥५॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम्
मक्ष्वित्था धिया नरा
मक्ष्वित्था धिया नरा ॥६॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम्
धियं घर्ताचीं साधन्ता
धियं घृताचीं साधन्ता ॥७॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा ।
क्रतुं बृहन्तमाशाथे ॥८॥
करतुं बर्हन्तमाशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम
दक्षं दधाते अपसम् ॥९॥

</pre>
</pre>
</div>
</div>

२१:१४, ८ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.२


वायवा याहि दर्शतेमे सोमा अरंकृताः ।
तेषां पाहि श्रुधी हवम् ॥१॥
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ॥२॥
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥३॥
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
इन्दवो वामुशन्ति हि ॥४॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप द्रवत् ॥५॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मक्ष्वित्था धिया नरा ॥६॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीं साधन्ता ॥७॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं बृहन्तमाशाथे ॥८॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥९॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=3948" इत्यस्माद् प्रतिप्राप्तम्