"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
{{}}
{{}}


पङ्क्तिः २१: पङ्क्तिः २५:
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम ॥
दक्षं दधाते अपसम ॥
</pre>
</div>
</pre>
</pre>
</div>
</div>

०९:५९, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.२


{{}}

<div class="verse">
<pre>
वायवा याहि दर्शतेमे सोमा अरंक्र्ताः ।
तेषां पाहि शरुधी हवम ॥
वाय उक्थेभिर्जरन्ते तवामछा जरितारः ।
सुतसोमा अहर्विदः ॥
वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥
इन्द्रवायू इमे सुता उप परयोभिरा गतम ।
इन्दवो वामुशन्ति हि ॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप दरवत ॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम ।
मक्ष्वित्था धिया नरा ॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम ।
धियं घर्ताचीं साधन्ता ॥
रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा ।
करतुं बर्हन्तमाशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=3945" इत्यस्माद् प्रतिप्राप्तम्