"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<pre>
{{Rig Veda}}
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda}}
[[ऋग्वेदः मण्डल १]]


<div class="verse">
<div class="verse">
पङ्क्तिः २३: पङ्क्तिः २३:
</pre>
</pre>
</div>
</div>

== पष्यतु ==

* [[ऋग्वेदः]]

१८:२७, १२ आगस्ट् २००५ इत्यस्य संस्करणं

ऋग्वेदः — [[ऋग्वेदः मण्डल {{{1}}}]]

ऋग्वेदः सूक्तं १.२


वायवा याहि दर्शतेमे सोमा अरंक्र्ताः ।
तेषां पाहि शरुधी हवम ॥
वाय उक्थेभिर्जरन्ते तवामछा जरितारः ।
सुतसोमा अहर्विदः ॥
वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥
इन्द्रवायू इमे सुता उप परयोभिरा गतम ।
इन्दवो वामुशन्ति हि ॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप दरवत ॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम ।
मक्ष्वित्था धिया नरा ॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम ।
धियं घर्ताचीं साधन्ता ॥
रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा ।
करतुं बर्हन्तमाशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=3941" इत्यस्माद् प्रतिप्राप्तम्