"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
from sa.wp
पङ्क्तिः १: पङ्क्तिः १:
'''ऋग्वेद: सूक्तं १.२'''
'''ऋग्वेद: सूक्तं १.२'''


<pre style="background: #ffffff; border: 1px solid #303030; padding-left: 2em; margin: 0em;">
वायवा याहि दर्शतेमे सोमा अरंक्र्ताः |
वायवा याहि दर्शतेमे सोमा अरंक्र्ताः
तेषां पाहि शरुधी हवम ||
तेषां पाहि शरुधी हवम
वाय उक्थेभिर्जरन्ते तवामछा जरितारः
सुतसोमा अहर्विदः
वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे
उरूची सोमपीतये
इन्द्रवायू इमे सुता उप परयोभिरा गतम
इन्दवो वामुशन्ति हि
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू
तावा यातमुप दरवत
वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम
मक्ष्वित्था धिया नरा
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम
धियं घर्ताचीं साधन्ता
रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा
करतुं बर्हन्तमाशाथे
कवी नो मित्रावरुणा तुविजाता उरुक्षया
दक्षं दधाते अपसम
</pre>


* [[ऋग्वेदः]]
वाय उक्थेभिर्जरन्ते तवामछा जरितारः |
सुतसोमा अहर्विदः ||

वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे |
उरूची सोमपीतये ||

इन्द्रवायू इमे सुता उप परयोभिरा गतम |
इन्दवो वामुशन्ति हि ||

वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू |
तावा यातमुप दरवत ||

वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम |
मक्ष्वित्था धिया नरा ||

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम |
धियं घर्ताचीं साधन्ता ||

रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा |
करतुं बर्हन्तमाशाथे ||

कवी नो मित्रावरुणा तुविजाता उरुक्षया |
दक्षं दधाते अपसम ||

*[[ऋग्वेद:]]

१३:५७, १ एप्रिल् २००५ इत्यस्य संस्करणं

ऋग्वेद: सूक्तं १.२

वायवा याहि दर्शतेमे सोमा अरंक्र्ताः ।
तेषां पाहि शरुधी हवम ॥
वाय उक्थेभिर्जरन्ते तवामछा जरितारः ।
सुतसोमा अहर्विदः ॥
वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥
इन्द्रवायू इमे सुता उप परयोभिरा गतम ।
इन्दवो वामुशन्ति हि ॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप दरवत ॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम ।
मक्ष्वित्था धिया नरा ॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम ।
धियं घर्ताचीं साधन्ता ॥
रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा ।
करतुं बर्हन्तमाशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=3935" इत्यस्माद् प्रतिप्राप्तम्