"गणेशपंचरत्न स्तोत्रम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{header
| title = {{PAGENAME}}
title = {{PAGENAME}}
| author =
author =
| translator =
translator =
| section =
section =
| previous =
previous =
| next =
next =
| year =
year =
| notes = [[w:{{PAGENAME}}|{{PAGENAME}}]]
notes = [[w:{{PAGENAME}}{{PAGENAME}}]]
}}
}}
<poem>
<poem>


मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् | कलाधरावतंसकं विलासि लोकरक्षकम् |
मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् कलाधरावतंसकं विलासि लोकरक्षकम्
अनायकैक नायकं विनाशितेभदैत्यकम् | नताशुभाशुनाशकं नमामि तं विनायकम् ||१||
अनायकैक नायकं विनाशितेभदैत्यकम् नताशुभाशुनाशकं नमामि तं विनायकम् ।।१।।


नतेतरातिभीकरं नवोदितार्कभास्वरम् | नमत्सुरारि निर्जरं नताधिकापदुद्धरम् |
नतेतरातिभीकरं नवोदितार्कभास्वरम् नमत्सुरारि निर्जरं नताधिकापदुद्धरम्
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं | महेश्वरं तमाश्रये परात्परं निरन्तरम् ||२||
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ।।२।।


समस्त लोकसंकरं निरस्तदैत्यकुंजरम्| दरेतरोदरं वरं वरेभवक्त्रमक्षरम्|
समस्त लोकसंकरं निरस्तदैत्यकुंजरम्। दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् | मनस्करं नमस्कृतां नमस्करोमि भास्वरम्||३||
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् मनस्करं नमस्कृतां नमस्करोमि भास्वरम्।।३।।


अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् | पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम्|
अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम्।
प्रपंच नाशभीषणं धनंजयादि भूषणम्| कपोलदानवारणं भजे पुराणवारणम् ||४||
प्रपंच नाशभीषणं धनंजयादि भूषणम्। कपोलदानवारणं भजे पुराणवारणम् ।।४।।


नितान्तकान्तदन्तकान्ति - मन्तकान्तकात्मजम् | अचिन्त्य - रुपमन्तहीन - मन्तरायकृन्तनम्|
नितान्तकान्तदन्तकान्ति - मन्तकान्तकात्मजम् अचिन्त्य - रुपमन्तहीन - मन्तरायकृन्तनम्।
ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम्| तमेकदन्तमेव तं विचिन्तयामि सन्ततम्||५||
ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम्। तमेकदन्तमेव तं विचिन्तयामि सन्ततम्।।५।।


फलश्रुती
फलश्रुती
महागणेश पंचरत्नम् आदरेण योन्वहम्| प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम्|
महागणेश पंचरत्नम् आदरेण योन्वहम्। प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम्।
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्| समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्||
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्। समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्।।
</poem>
</poem>

[[वर्गः:स्तोत्राणि]]
[[वर्गः:स्तोत्रसाहित्यम्]]

०६:५०, ३ डिसेम्बर् २०१४ इत्यस्य संस्करणं

{{header

। title      =  गणेशपंचरत्न स्तोत्रम्
। author     = 
। translator = 
। section    =
। previous   = 
। next       = 
। year       = 
। notes      = w:गणेशपंचरत्न स्तोत्रम्।गणेशपंचरत्न स्तोत्रम्

}}


मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् । कलाधरावतंसकं विलासि लोकरक्षकम् ।
अनायकैक नायकं विनाशितेभदैत्यकम् । नताशुभाशुनाशकं नमामि तं विनायकम् ।।१।।

नतेतरातिभीकरं नवोदितार्कभास्वरम् । नमत्सुरारि निर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं । महेश्वरं तमाश्रये परात्परं निरन्तरम् ।।२।।

समस्त लोकसंकरं निरस्तदैत्यकुंजरम्। दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां नमस्करोमि भास्वरम्।।३।।

अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् । पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम्।
प्रपंच नाशभीषणं धनंजयादि भूषणम्। कपोलदानवारणं भजे पुराणवारणम् ।।४।।

नितान्तकान्तदन्तकान्ति - मन्तकान्तकात्मजम् । अचिन्त्य - रुपमन्तहीन - मन्तरायकृन्तनम्।
ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम्। तमेकदन्तमेव तं विचिन्तयामि सन्ततम्।।५।।

फलश्रुती
महागणेश पंचरत्नम् आदरेण योन्वहम्। प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम्।
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्। समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्।।